Text view

Universal Dependencies - Sanskrit - Vedic

LanguageSanskrit
ProjectVedic
Corpus Partdev

Javascript seems to be turned off, or there was a communication error. Turn on Javascript for more display options.

indexsentence 7 - 17 < sentence 18 - 28 > sentence 29 - 39

namaskṛtya iti mantra uktam aṃhaḥ liṅgānām āpaḥ bhojana havīṃṣi abhimarśana upasthānam ādityasya svayam haviṣām bhojanam viśve devāḥ iti āyuṣyāṇi sthālīpāke ghṛta piṇḍān pratinīya aśnāti asmin vasu yat ābadhnan nava prāṇān iti yugma kṛṣṇalam ādiṣṭānām sthālīpāke ādhāya badhnāti āśayati āyuḥ dāḥ iti godānam kārayiṣyan saṃbhārān saṃbharati amamrim ojomānīm dūrvām akarṇam aśma maṇḍalam ānaḍuha śakṛt piṇḍam ṣaṣ darbha prāntāni kaṃsam ahate vasane śuddham ājyam śāntāḥ oṣadhīḥ navam udakumbham bāhyatas śānta vṛkṣasya idhmam prāñcam upasamādhāya parisamuhya paryukṣya paristīrya barhiḥ udapātram upasādya paricaraṇena ājyam paricarya nityān purastāddhomān hutvā ājya bhāgau ca paścāt agneḥ prāc mukhaḥ upaviśya anvārabdhāya śāntyudakam karoti tatra etat sūktam anuyojayati tris eva agnim samprokṣati tris paryukṣati

Download XMLDownload textSentence viewDependency trees