Sentence view

Universal Dependencies - Sanskrit - UFAL

LanguageSanskrit
ProjectUFAL
Corpus Parttest

Text: -


showing 101 - 200 of 230 • previousnext


[1] tree
कस्मिंश्चिन्नगराभ्यासे केनापि वणिक्पुत्रेण तरुखण्डमध्ये देवताः यतनं कर्तुम् आरब्धम्
s-101
panc1.s113
कस्मिंश्चिन्नगराभ्यासे केनापि वणिक्पुत्रेण तरुखण्डमध्ये देवताः यतनं कर्तुम् आरब्धम्।
kasmiṁścinnagarābhyāse kenāpi vaṇikputreṇa tarukhaṇḍamadhye devatāḥ yatanaṁ kartum ārabdham.
[2] tree
तत्र ये कर्मकराः स्थापनादयस्ते मध्याह्नवेलायामाहारार्थं नगरमध्ये गच्छन्ति
s-102
panc1.s114
तत्र ये कर्मकराः स्थापनादयस्ते मध्याह्नवेलायामाहारार्थं नगरमध्ये गच्छन्ति।
tatra ye karmakarāḥ sthāpanādayaste madhyāhnavelāyāmāhārārthaṁ nagaramadhye gacchanti.
[3] tree
एतस्मिन्नन्तरे ते वानराः यथेच्छया क्रीडितुम् आरब्धम्
s-103
panc1.s117
एतस्मिन्नन्तरे ते वानराः यथेच्छया क्रीडितुम् आरब्धम्।
etasminnantare te vānarāḥ yathecchayā krīḍitum ārabdham.
[4] tree
अतो'हं ब्रवीमि
s-104
panc1.s120
अतो'हं ब्रवीमि
ato'haṁ bravīmi
[5] tree
आवयोर्भक्षितशेष आहारो'स्त्येव
s-105
panc1.s121
आवयोर्भक्षितशेष आहारो'स्त्येव।
āvayorbhakṣitaśeṣa āhāro'styeva.
[6] tree
दमनक आह
s-106
panc1.s122
दमनक आह
damanaka āha
[7] tree
तत् युक्तम्
s-107
panc1.s124
तत् न युक्तम्।
It is not appropriate.
tat na yuktam.
[8] tree
सुहृदाम् उपकारम् करणात् द्विषतानम् अपि उपकारम् करणात् नृपसंश्रय इष्यन्ते बुधैः जठरं को बिभर्ति केवलम्
s-108
panc1.s125
सुहृदाम् उपकारम् करणात् द्विषतानम् अपि उपकारम् करणात् नृपसंश्रय इष्यन्ते बुधैः जठरं को न बिभर्ति केवलम्
suhr̥dām upakāram karaṇāt dviṣatānam api upakāram karaṇāt nr̥pasaṁśraya iṣyante budhaiḥ jaṭharaṁ ko na bibharti kevalam
[9] tree
यस्मिन् जीवति जीवन्ति बहवः सो'त्र जीवतु
s-109
panc1.s127
यस्मिन् जीवति जीवन्ति बहवः सो'त्र जीवतु।
yasmin jīvati jīvanti bahavaḥ so'tra jīvatu.
[10] tree
वयाम्सि किम् कुर्वन्ति चञ्च्वा स्वोदरपूरणम्
s-110
panc1.s128
वयाम्सि किम् न कुर्वन्ति चञ्च्वा स्वोदरपूरणम्॥
Don't crows fill their bellies with their beaks?
vayāmsi kim na kurvanti cañcvā svodarapūraṇam:
[11] tree
यो आत्मना परेण बन्धुवर्गे दीने कुरुते मर्त्यवर्गे
s-111
panc1.s131
यो न आत्मना न च परेण च बन्धुवर्गे दीने न कुरुते न च मर्त्यवर्गे।
yo na ātmanā na ca pareṇa ca bandhuvarge dīne na kurute na ca martyavarge.
[12] tree
किं तस्य जीवितफलं मनुष्यलोके
s-112
panc1.s132
किं तस्य जीवितफलं मनुष्यलोके
kiṁ tasya jīvitaphalaṁ manuṣyaloke
[13] tree
परिवर्तिनि संसारे मृतः को जायते
s-113
panc1.s142
परिवर्तिनि संसारे मृतः को न जायते।
In ever-turning transition is dead who is not born.
parivartini saṁsāre mr̥taḥ ko na jāyate.
[14] tree
जायन्ते विरला लोके जलदा इव सज्जनाः
s-114
panc1.s149
जायन्ते विरला लोके जलदा इव सज्जनाः॥
Rare clouds are born in the world; they look as if they were human.
jāyante viralā loke jaladā iva sajjanāḥ:
[15] tree
निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः
s-115
panc1.s150
निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः।
Scholars remember the unsurpassable weight of expectant mothers.
niratiśayaṁ garimāṇaṁ tena jananyāḥ smaranti vidvāṁsaḥ.
[16] tree
अपृष्टः अत्र अप्रधानः यः ब्रूते राज्ञः पुरः कुधीः
s-116
panc1.s162
अपृष्टः अत्र अप्रधानः यः ब्रूते राज्ञः पुरः कुधीः।
Disregarded is who says that the king is stupid.
apr̥ṣṭaḥ atra apradhānaḥ yaḥ brūte rājñaḥ puraḥ kudhīḥ.
[17] tree
तथा
s-117
panc1.s163a
तथा च
and so
tathā ca
[18] tree
वचः तत्र प्रयोक्तव्यं यत्र उक्तं लभते फलम्
s-118
panc1.s163b
वचः तत्र प्रयोक्तव्यं यत्र उक्तं लभते फलम्।
Speech should just be used where the spoken word brings fruit.
vacaḥ tatra prayoktavyaṁ yatra uktaṁ labhate phalam.
[19] tree
स्थायी भवति अत्यन्तं रागः शुक्लपटे यथा
s-119
panc1.s163c
स्थायी भवति अत्यन्तं रागः शुक्लपटे यथा॥
How does coloration of a white cloth stay stable forever?
sthāyī bhavati atyantaṁ rāgaḥ śuklapaṭe yathā:
[20] tree
अप्रधानः प्रधानम् स्यात् सेवते यदि पार्थिवम्
s-120
panc1.s164
अप्रधानः प्रधानम् स्यात् सेवते यदि पार्थिवम्।
apradhānaḥ pradhānam syāt sevate yadi pārthivam.
[21] tree
करटकः आह
s-121
panc1.s191
करटकः आह
karaṭakaḥ āha
[22] tree
अथ भवान् किम् वक्तुमनाम्
s-122
panc1.s192
अथ भवान् किम् वक्तुमनाम्
atha bhavān kim vaktumanām
[23] tree
सः अब्रवीत्
s-123
panc1.s193
सः अब्रवीत्
saḥ abravīt
[24] tree
अयम् तावत् अस्मत्स्वामी भीतः मूढमनाः संतिष्ठते
s-124
panc1.s194
अयम् तावत् अस्मत्स्वामी भीतः मूढमनाः संतिष्ठते।
ayam tāvat asmatsvāmī bhītaḥ mūḍhamanāḥ saṁtiṣṭhate.
[25] tree
सः अब्रवीत्
s-125
panc1.s196
सः अब्रवीत्
saḥ abravīt
[26] tree
कथम् भवान् जानाति
s-126
panc1.s197
कथम् भवान् जानाति
katham bhavān jānāti
[27] tree
दमनकः आह
s-127
panc1.s198
दमनकः आह
damanakaḥ āha
[28] tree
किम् अत्र ज्ञातव्यम्
s-128
panc1.s199
किम् अत्र ज्ञातव्यम्
what is to be known?
kim atra jñātavyam
[29] tree
करटकः आह
s-129
panc1.s207
करटकः आह
karaṭakaḥ āha
[30] tree
अनभिज्ञम् भवान् किल सेवाधर्मस्य
s-130
panc1.s208
अनभिज्ञम् भवान् किल सेवाधर्मस्य।
anabhijñam bhavān kila sevādharmasya.
[31] tree
तत् कथम् एनम् वशी करिष्यसि?
s-131
panc1.s209
तत् कथम् एनम् वशी करिष्यसि?
tat katham enam vaśī kariṣyasi?
[32] tree
सः अब्रवीत्
s-132
panc1.s210
सः अब्रवीत्
saḥ abravīt
[33] tree
भद्र अहम् सेवाभिज्ञः ?
s-133
panc1.s211
भद्र अहम् न सेवाभिज्ञः?
bhadra aham na sevābhijñaḥ?
[34] tree
कदाचित् अयम् अनुचितस्थानप्रवेशाद् भवन्तम् अवमन्येत
s-134
panc1.s226
कदाचित् अयम् अनुचितस्थानप्रवेशाद् भवन्तम् अवमन्येत
kadācit ayam anucitasthānapraveśād bhavantam avamanyeta
[35] tree
सः अब्रवीत्
s-135
panc1.s227
सः अब्रवीत्
saḥ abravīt
[36] tree
अस्ति एवम् परम् अहम् देशकालविद् वित् अपि
s-136
panc1.s228
अस्ति एवम् परम् अहम् देशकालविद् वित् अपि
asti evam param aham deśakālavid vit api
[37] tree
उक्तं
s-137
panc1.s229
उक्तं च
And it is said:
uktaṁ ca
[38] tree
अप्राप्तकालं वचनम् बृहस्पतिः अपि ब्रुवन् केवलम् असंमानं विप्रियत्वं गच्छति
s-138
panc1.s230
अप्राप्तकालं वचनम् बृहस्पतिः अपि ब्रुवन् न केवलम् असंमानं विप्रियत्वं च गच्छति
aprāptakālaṁ vacanam br̥haspatiḥ api bruvan na kevalam asaṁmānaṁ vipriyatvaṁ ca gacchati
[39] tree
ततः असौ प्राह
s-139
panc5.s101
ततः असौ प्राह
tataḥ asau prāha
[40] tree
क्षत्रियस्य तिस्रः भार्या धर्मम् भवन्ति
s-140
panc5.s102
क्षत्रियस्य तिस्रः भार्या धर्मम् भवन्ति।
kṣatriyasya tisraḥ bhāryā dharmam bhavanti.
[41] tree
तत् एषा कदाचिद् वैश्यासुता भविष्यति
s-141
panc5.s103
तत् एषा कदाचिद् वैश्यासुता भविष्यति।
tat eṣā kadācid vaiśyāsutā bhaviṣyati.
[42] tree
तत् अनुरागः ममास्याम्
s-142
panc5.s104
तत् अनुरागः ममास्याम्।
tat anurāgaḥ mamāsyām.
[43] tree
ततः रथकारः तस्य निश्चयम् विज्ञायावदत्
s-143
panc5.s105
ततः रथकारः तस्य निश्चयम् विज्ञायावदत्।
tataḥ rathakāraḥ tasya niścayam vijñāyāvadat.
[44] tree
वयस्य किम् अधुना कर्तव्यम्
s-144
panc5.s106
वयस्य किम् अधुना कर्तव्यम्।
vayasya kim adhunā kartavyam.
[45] tree
कौलिकः आह
s-145
panc5.s107
कौलिकः आह
kaulikaḥ āha
[46] tree
किम् अहम् जानामि त्वयि मित्रे यत् अभिहितं मया
s-146
panc5.s108
किम् अहम् जानामि त्वयि मित्रे यत् अभिहितं मया।
kim aham jānāmi tvayi mitre yat abhihitaṁ mayā.
[47] tree
ततः रथकारः तम् आह
s-147
panc5.s109
ततः रथकारः तम् आह
tataḥ rathakāraḥ tam āha
[48] tree
अहम् ते तम् उपायम् करिष्यामि येन तया सहाहीनकालं त्वम् संभोगसुखम् अनुभविष्यसि
s-148
panc5.s117
अहम् ते तम् उपायम् करिष्यामि येन तया सहाहीनकालं त्वम् संभोगसुखम् अनुभविष्यसि।
aham te tam upāyam kariṣyāmi yena tayā sahāhīnakālaṁ tvam saṁbhogasukham anubhaviṣyasi.
[49] tree
वयस्यः एनम् आरुह्य कीलिकाम् दत्त्वा यत्रेष्यते तत्र गम्यते
s-149
panc5.s118
वयस्यः एनम् आरुह्य कीलिकाम् दत्त्वा यत्रेष्यते तत्र गम्यते।
vayasyaḥ enam āruhya kīlikām dattvā yatreṣyate tatra gamyate.
[50] tree
यत्र कीलिकापनीयते तत्र यन्त्रम् इदम् अवतरति
s-150
panc5.s119
यत्र कीलिकापनीयते तत्र यन्त्रम् इदम् अवतरति।
yatra kīlikāpanīyate tatra yantram idam avatarati.
[51] tree
तस्मात् गृहाणैतत्
s-151
panc5.s120
तस्मात् गृहाणैतत्।
tasmāt gr̥hāṇaitat.
[52] tree
मयैवं निश्चितम् असौ राजदुहिता हर्म्यतले एकाकिनी स्वपिति
s-152
panc5.s121
मयैवं निश्चितम् असौ राजदुहिता हर्म्यतले एकाकिनी स्वपिति।
mayaivaṁ niścitam asau rājaduhitā harmyatale ekākinī svapiti.
[53] tree
देव किंनिमित्तम् इहागमनेनानुगृहीतास्मि
s-153
panc5.s122
देव किंनिमित्तम् इहागमनेनानुगृहीतास्मि।
deva kiṁnimittam ihāgamanenānugr̥hītāsmi.
[54] tree
तस्मात् समादिश्यताम् किम् कर्तव्यः
s-154
panc5.s123
तस्मात् समादिश्यताम् किम् कर्तव्यः।
tasmāt samādiśyatām kim kartavyaḥ.
[55] tree
एवम् वादिन्याम् राजदुहितरि कौलिकः गम्भीरश्लक्ष्णया गिरा शनैः इदम् उवाच
s-155
panc5.s124
एवम् वादिन्याम् राजदुहितरि कौलिकः गम्भीरश्लक्ष्णया गिरा शनैः इदम् उवाच।
evam vādinyām rājaduhitari kaulikaḥ gambhīraślakṣṇayā girā śanaiḥ idam uvāca.
[56] tree
भद्रे त्वदर्थम् एवेदम् इहागमनम्
s-156
panc5.s125
भद्रे त्वदर्थम् एवेदम् इहागमनम्।
bhadre tvadartham evedam ihāgamanam.
[57]
साब्रवीत्
s-157
panc5.s126
साब्रवीत्
sābravīt
[58] tree
मानुषी कन्या अहम्
s-158
panc5.s127
मानुषी कन्या अहम्।
mānuṣī kanyā aham.
[59] tree
तेनाभिहितम्
s-159
panc5.s128
तेनाभिहितम्।
tenābhihitam.
[60] tree
त्वम् मम पूर्वपत्नी
s-160
panc5.s129
त्वम् मम पूर्वपत्नी।
tvam mama pūrvapatnī.
[61] tree
त्वाम् अहम् गान्धर्वेण विवाहेन विवाहयामि
s-161
panc5.s130
त्वाम् अहम् गान्धर्वेण विवाहेन विवाहयामि।
tvām aham gāndharveṇa vivāhena vivāhayāmi.
[62] tree
ततः तया मनोरथानाम् अपि अगम्यम्
s-162
panc5.s131
ततः तया मनोरथानाम् अपि अगम्यम्।
tataḥ tayā manorathānām api agamyam.
[63] tree
देव अभयेन प्रसादः क्रियताम्
s-163
panc5.s132
देव अभयेन प्रसादः क्रियताम्।
deva abhayena prasādaḥ kriyatām.
[64] tree
किंचिद् विज्ञप्यम् अस्ति
s-164
panc5.s133
किंचिद् विज्ञप्यम् अस्ति।
kiṁcid vijñapyam asti.
[65] tree
नात्रास्माकं गतिविषयः भवति
s-165
panc5.s134
नात्रास्माकं गतिविषयः भवति।
nātrāsmākaṁ gativiṣayaḥ bhavati.
[66] tree
देवः अत्र प्रमाणम्
s-166
panc5.s135
देवः अत्र प्रमाणम्।
devaḥ atra pramāṇam.
[67] tree
एवम् बहुविधं विचिन्त्य देवीपार्श्वे गत्वा प्रोवाच
s-167
panc5.s136
एवम् बहुविधं विचिन्त्य देवीपार्श्वे गत्वा प्रोवाच।
evam bahuvidhaṁ vicintya devīpārśve gatvā provāca.
[68] tree
देवि विज्ञायतां सम्यक् एते कञ्चुकिनः वदन्ति
s-168
panc5.s137
देवि विज्ञायतां सम्यक् स एते कञ्चुकिनः वदन्ति।
devi vijñāyatāṁ samyak sa ete kañcukinaḥ vadanti.
[69] tree
किम् एवम् शीलखण्डनं कृतम्
s-169
panc5.s138
किम् एवम् शीलखण्डनं कृतम्।
kim evam śīlakhaṇḍanaṁ kr̥tam.
[70] tree
तत् कथ्यताम् एवम् गते सत्यम्
s-170
panc5.s139
तत् कथ्यताम् एवम् गते सत्यम्।
tat kathyatām evam gate satyam.
[71] tree
तत् श्रुत्वा सा पुलकितसर्वाङ्गी सत्वरम् गत्वा राजानम् ऊचे
s-171
panc5.s140
तत् श्रुत्वा सा पुलकितसर्वाङ्गी सत्वरम् गत्वा राजानम् ऊचे।
tat śrutvā sā pulakitasarvāṅgī satvaram gatvā rājānam ūce.
[72] tree
देव दिष्ट्या वर्धसे
s-172
panc5.s141
देव दिष्ट्या वर्धसे।
deva diṣṭyā vardhase.
[73] tree
तेन गान्धर्वविवाहेन परिणीता सा
s-173
panc5.s142
तेन गान्धर्वविवाहेन परिणीता सा।
tena gāndharvavivāhena pariṇītā sā.
[74] tree
ततः सुधाप्लावितम् इवात्मानं मन्यमानः देवीम् उवाच
s-174
panc5.s143
ततः सुधाप्लावितम् इवात्मानं मन्यमानः देवीम् उवाच।
tataḥ sudhāplāvitam ivātmānaṁ manyamānaḥ devīm uvāca.
[75] tree
तत् सिद्धाः अस्माकम् सर्वे हृदयस्था मनोरथाः
s-175
panc5.s144
तत् सिद्धाः अस्माकम् सर्वे हृदयस्था मनोरथाः।
tat siddhāḥ asmākam sarve hr̥dayasthā manorathāḥ.
[76] tree
अधुना जामातृप्रभावेण सकलाम् वसुमतीम् वशे करिष्यामि
s-176
panc5.s145
अधुना जामातृप्रभावेण सकलाम् वसुमतीम् वशे करिष्यामि।
adhunā jāmātr̥prabhāveṇa sakalām vasumatīm vaśe kariṣyāmi.
[77] tree
एवम् उक्ते तस्य राज्ञा देवमार्गो दर्शितः
s-177
panc5.s146
एवम् उक्ते तस्य राज्ञा देवमार्गो दर्शितः।
evam ukte tasya rājñā devamārgo darśitaḥ.
[78] tree
देव समर्थेन शत्रुणा समागत्य पुररोधः कृतः
s-178
panc5.s147
देव समर्थेन शत्रुणा समागत्य पुररोधः कृतः।
deva samarthena śatruṇā samāgatya purarodhaḥ kr̥taḥ.
[79] tree
देवः कथम् निराकुलस् तिष्ठति
s-179
panc5.s148
देवः कथम् निराकुलस् तिष्ठति।
devaḥ katham nirākulas tiṣṭhati.
[80] tree
ततः राजाब्रवीत्
s-180
panc5.s149
ततः राजाब्रवीत्
tataḥ rājābravīt
[81] tree
तिष्ठत यूयम् यथासुखम्
s-181
panc5.s150
तिष्ठत यूयम् यथासुखम्।
tiṣṭhata yūyam yathāsukham.
[82] tree
चिन्तितः अस्ति मयास्य रिपोः वधोपायम्
s-182
panc5.s151
चिन्तितः अस्ति मयास्य रिपोः वधोपायम्।
cintitaḥ asti mayāsya ripoḥ vadhopāyam.
[83] tree
तत् श्रुत्वा विहस्य कौलिकः अब्रवीत्
s-183
panc5.s152
तत् श्रुत्वा विहस्य कौलिकः अब्रवीत्
tat śrutvā vihasya kaulikaḥ abravīt
[84] tree
भद्रे कियन्मात्रम् एनम् मानुषविग्रहप्रयोजनम्
s-184
panc5.s153
भद्रे कियन्मात्रम् एनम् मानुषविग्रहप्रयोजनम्।
bhadre kiyanmātram enam mānuṣavigrahaprayojanam.
[85] tree
तत् गत्वा ब्रूहि राजः
s-185
panc5.s154
तत् गत्वा ब्रूहि राजः।
tat gatvā brūhi rājaḥ.
[86] tree
निराकुलस् तिष्ठ
s-186
panc5.s155
निराकुलस् तिष्ठ।
nirākulas tiṣṭha.
[87] tree
प्रातः स्वचक्रेण नारायणः भवच्छत्रुसैन्यं व्यापादयिष्यति
s-187
panc5.s156
प्रातः स्वचक्रेण नारायणः भवच्छत्रुसैन्यं व्यापादयिष्यति।
prātaḥ svacakreṇa nārāyaṇaḥ bhavacchatrusainyaṁ vyāpādayiṣyati.
[88] tree
अथ तया गत्वा सर्वम् सगर्वया राज्ञे निवेदितम्
s-188
panc5.s157a
अथ तया गत्वा सर्वम् सगर्वया राज्ञे निवेदितम्।
atha tayā gatvā sarvam sagarvayā rājñe niveditam.
[89] tree
अवश्यम् प्रातः व्यापादयिष्यति प्रतिपक्षम्
s-189
panc5.s157b
अवश्यम् प्रातः व्यापादयिष्यति प्रतिपक्षम्।
avaśyam prātaḥ vyāpādayiṣyati pratipakṣam.
[90] tree
किम् अधुना मया विधेयम्
s-190
panc5.s158
किम् अधुना मया विधेयम्।
kim adhunā mayā vidheyam.
[91] tree
विक्रमसेन व्यापाद्यास्मच्छ्वशुरकम् अन्तःपुरमध्याद् एनाम् गृह्णामि
s-191
panc5.s159
विक्रमसेन व्यापाद्यास्मच्छ्वशुरकम् अन्तःपुरमध्याद् एनाम् गृह्णामि।
vikramasena vyāpādyāsmacchvaśurakam antaḥpuramadhyād enām gr̥hṇāmi.
[92] tree
तत् वरम् सत्त्वम् आलम्बितम्
s-192
panc5.s160
तत् वरम् सत्त्वम् आलम्बितम्।
tat varam sattvam ālambitam.
[93] tree
कौलिकः श्वशुरसाहाय्ये कृतनिश्चम् अद्य वर्तते
s-193
panc5.s161
कौलिकः श्वशुरसाहाय्ये कृतनिश्चम् अद्य वर्तते।
kaulikaḥ śvaśurasāhāyye kr̥taniścam adya vartate.
[94] tree
अनेन घातकेन तस्य राज्ञः भवितव्यम्
s-194
panc5.s162
अनेन घातकेन तस्य राज्ञः भवितव्यम्।
anena ghātakena tasya rājñaḥ bhavitavyam.
[95] tree
एवम् अस्तु प्रतिपन्नः गरुडेन
s-195
panc5.s163
एवम् अस्तु प्रतिपन्नः गरुडेन।
evam astu pratipannaḥ garuḍena.
[96] tree
एतत् आकर्ण्य करटकः आह
s-196
panc5.s164
एतत् आकर्ण्य करटकः आह
etat ākarṇya karaṭakaḥ āha
[97] tree
यदि एवम् भवान् कृतनिश्चयः ततः गच्छतु भवान् अभिमतसिद्धये
s-197
panc5.s165
यदि एवम् भवान् कृतनिश्चयः ततः गच्छतु भवान् अभिमतसिद्धये।
yadi evam bhavān kr̥taniścayaḥ tataḥ gacchatu bhavān abhimatasiddhaye.
[98] tree
इति उक्ते असौ सिंहसकाशं गतः
s-198
panc5.s166
इति उक्ते असौ सिंहसकाशं गतः।
iti ukte asau siṁhasakāśaṁ gataḥ.
[99] tree
दमनकः तदाकारं परिज्ञाय अब्रवीत्
s-199
panc5.s167
दमनकः तदाकारं परिज्ञाय अब्रवीत्।
damanakaḥ tadākāraṁ parijñāya abravīt.
[100] tree
अयम् एव मन्त्रिप्राधान्ये महान् दोषः साधुम् उच्यते
s-200
panc5.s168
अयम् एव मन्त्रिप्राधान्ये महान् दोषः साधुम् च उच्यते
ayam eva mantriprādhānye mahān doṣaḥ sādhum ca ucyate

Text viewDependency treesEdit as list