Sentence view
Universal Dependencies - Sanskrit - UFAL
Language | Sanskrit |
---|
Project | UFAL |
---|
Corpus Part | test |
---|
Text: -
showing 101 - 200 of 230 • previous • next
कस्मिंश्चिन्नगराभ्यासे केनापि वणिक्पुत्रेण तरुखण्डमध्ये देवताः यतनं कर्तुम् आरब्धम्।
s-101
panc1.s113
कस्मिंश्चिन्नगराभ्यासे केनापि वणिक्पुत्रेण तरुखण्डमध्ये देवताः यतनं कर्तुम् आरब्धम्।
kasmiṁścinnagarābhyāse kenāpi vaṇikputreṇa tarukhaṇḍamadhye devatāḥ yatanaṁ kartum ārabdham.
तत्र ये कर्मकराः स्थापनादयस्ते मध्याह्नवेलायामाहारार्थं नगरमध्ये गच्छन्ति।
s-102
panc1.s114
तत्र ये कर्मकराः स्थापनादयस्ते मध्याह्नवेलायामाहारार्थं नगरमध्ये गच्छन्ति।
tatra ye karmakarāḥ sthāpanādayaste madhyāhnavelāyāmāhārārthaṁ nagaramadhye gacchanti.
एतस्मिन्नन्तरे ते वानराः यथेच्छया क्रीडितुम् आरब्धम्।
s-103
panc1.s117
एतस्मिन्नन्तरे ते वानराः यथेच्छया क्रीडितुम् आरब्धम्।
etasminnantare te vānarāḥ yathecchayā krīḍitum ārabdham.
अतो'हं ब्रवीमि
s-104
panc1.s120
अतो'हं ब्रवीमि
ato'haṁ bravīmi
आवयोर्भक्षितशेष आहारो'स्त्येव ।
s-105
panc1.s121
आवयोर्भक्षितशेष आहारो'स्त्येव।
āvayorbhakṣitaśeṣa āhāro'styeva.
दमनक आह
s-106
panc1.s122
दमनक आह
damanaka āha
तत् न युक्तम्।
s-107
panc1.s124
तत् न युक्तम्।
It is not appropriate.
tat na yuktam.
सुहृदाम् उपकारम् करणात् द्विषतानम् अपि उपकारम् करणात् नृपसंश्रय इष्यन्ते बुधैः जठरं को न बिभर्ति केवलम्
s-108
panc1.s125
सुहृदाम् उपकारम् करणात् द्विषतानम् अपि उपकारम् करणात् नृपसंश्रय इष्यन्ते बुधैः जठरं को न बिभर्ति केवलम्
suhr̥dām upakāram karaṇāt dviṣatānam api upakāram karaṇāt nr̥pasaṁśraya iṣyante budhaiḥ jaṭharaṁ ko na bibharti kevalam
यस्मिन् जीवति जीवन्ति बहवः सो'त्र जीवतु।
s-109
panc1.s127
यस्मिन् जीवति जीवन्ति बहवः सो'त्र जीवतु।
yasmin jīvati jīvanti bahavaḥ so'tra jīvatu.
वयाम्सि किम् न कुर्वन्ति चञ्च्वा स्वोदरपूरणम् ॥
s-110
panc1.s128
वयाम्सि किम् न कुर्वन्ति चञ्च्वा स्वोदरपूरणम्॥
Don't crows fill their bellies with their beaks?
vayāmsi kim na kurvanti cañcvā svodarapūraṇam:
यो न आत्मना न च परेण च बन्धुवर्गे दीने न कुरुते न च मर्त्यवर्गे ।
s-111
panc1.s131
यो न आत्मना न च परेण च बन्धुवर्गे दीने न कुरुते न च मर्त्यवर्गे।
yo na ātmanā na ca pareṇa ca bandhuvarge dīne na kurute na ca martyavarge.
किं तस्य जीवितफलं मनुष्यलोके
s-112
panc1.s132
किं तस्य जीवितफलं मनुष्यलोके
kiṁ tasya jīvitaphalaṁ manuṣyaloke
परिवर्तिनि संसारे मृतः को न जायते।
s-113
panc1.s142
परिवर्तिनि संसारे मृतः को न जायते।
In ever-turning transition is dead who is not born.
parivartini saṁsāre mr̥taḥ ko na jāyate.
जायन्ते विरला लोके जलदा इव सज्जनाः॥
s-114
panc1.s149
जायन्ते विरला लोके जलदा इव सज्जनाः॥
Rare clouds are born in the world; they look as if they were human.
jāyante viralā loke jaladā iva sajjanāḥ:
निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः।
s-115
panc1.s150
निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः।
Scholars remember the unsurpassable weight of expectant mothers.
niratiśayaṁ garimāṇaṁ tena jananyāḥ smaranti vidvāṁsaḥ.
अपृष्टः अत्र अप्रधानः यः ब्रूते राज्ञः पुरः कुधीः।
s-116
panc1.s162
अपृष्टः अत्र अप्रधानः यः ब्रूते राज्ञः पुरः कुधीः।
Disregarded is who says that the king is stupid.
apr̥ṣṭaḥ atra apradhānaḥ yaḥ brūte rājñaḥ puraḥ kudhīḥ.
तथा च
s-117
panc1.s163a
तथा च
and so
tathā ca
वचः तत्र प्रयोक्तव्यं यत्र उक्तं लभते फलम्।
s-118
panc1.s163b
वचः तत्र प्रयोक्तव्यं यत्र उक्तं लभते फलम्।
Speech should just be used where the spoken word brings fruit.
vacaḥ tatra prayoktavyaṁ yatra uktaṁ labhate phalam.
स्थायी भवति अत्यन्तं रागः शुक्लपटे यथा॥
s-119
panc1.s163c
स्थायी भवति अत्यन्तं रागः शुक्लपटे यथा॥
How does coloration of a white cloth stay stable forever?
sthāyī bhavati atyantaṁ rāgaḥ śuklapaṭe yathā:
अप्रधानः प्रधानम् स्यात् सेवते यदि पार्थिवम्।
s-120
panc1.s164
अप्रधानः प्रधानम् स्यात् सेवते यदि पार्थिवम्।
apradhānaḥ pradhānam syāt sevate yadi pārthivam.
करटकः आह
s-121
panc1.s191
करटकः आह
karaṭakaḥ āha
अथ भवान् किम् वक्तुमनाम्
s-122
panc1.s192
अथ भवान् किम् वक्तुमनाम्
atha bhavān kim vaktumanām
सः अब्रवीत्
s-123
panc1.s193
सः अब्रवीत्
saḥ abravīt
अयम् तावत् अस्मत्स्वामी भीतः मूढमनाः संतिष्ठते।
s-124
panc1.s194
अयम् तावत् अस्मत्स्वामी भीतः मूढमनाः संतिष्ठते।
ayam tāvat asmatsvāmī bhītaḥ mūḍhamanāḥ saṁtiṣṭhate.
सः अब्रवीत्
s-125
panc1.s196
सः अब्रवीत्
saḥ abravīt
कथम् भवान् जानाति
s-126
panc1.s197
कथम् भवान् जानाति
katham bhavān jānāti
दमनकः आह
s-127
panc1.s198
दमनकः आह
damanakaḥ āha
किम् अत्र ज्ञातव्यम्
s-128
panc1.s199
किम् अत्र ज्ञातव्यम्
what is to be known?
kim atra jñātavyam
करटकः आह
s-129
panc1.s207
करटकः आह
karaṭakaḥ āha
अनभिज्ञम् भवान् किल सेवाधर्मस्य ।
s-130
panc1.s208
अनभिज्ञम् भवान् किल सेवाधर्मस्य।
anabhijñam bhavān kila sevādharmasya.
तत् कथम् एनम् वशी करिष्यसि?
s-131
panc1.s209
तत् कथम् एनम् वशी करिष्यसि?
tat katham enam vaśī kariṣyasi?
सः अब्रवीत्
s-132
panc1.s210
सः अब्रवीत्
saḥ abravīt
भद्र अहम् न सेवाभिज्ञः ?
s-133
panc1.s211
भद्र अहम् न सेवाभिज्ञः?
bhadra aham na sevābhijñaḥ?
कदाचित् अयम् अनुचितस्थानप्रवेशाद् भवन्तम् अवमन्येत
s-134
panc1.s226
कदाचित् अयम् अनुचितस्थानप्रवेशाद् भवन्तम् अवमन्येत
kadācit ayam anucitasthānapraveśād bhavantam avamanyeta
सः अब्रवीत्
s-135
panc1.s227
सः अब्रवीत्
saḥ abravīt
अस्ति एवम् परम् अहम् देशकालविद् वित् अपि
s-136
panc1.s228
अस्ति एवम् परम् अहम् देशकालविद् वित् अपि
asti evam param aham deśakālavid vit api
उक्तं च
s-137
panc1.s229
उक्तं च
And it is said:
uktaṁ ca
अप्राप्तकालं वचनम् बृहस्पतिः अपि ब्रुवन् न केवलम् असंमानं विप्रियत्वं च गच्छति
s-138
panc1.s230
अप्राप्तकालं वचनम् बृहस्पतिः अपि ब्रुवन् न केवलम् असंमानं विप्रियत्वं च गच्छति
aprāptakālaṁ vacanam br̥haspatiḥ api bruvan na kevalam asaṁmānaṁ vipriyatvaṁ ca gacchati
ततः असौ प्राह
s-139
panc5.s101
ततः असौ प्राह
tataḥ asau prāha
क्षत्रियस्य तिस्रः भार्या धर्मम् भवन्ति।
s-140
panc5.s102
क्षत्रियस्य तिस्रः भार्या धर्मम् भवन्ति।
kṣatriyasya tisraḥ bhāryā dharmam bhavanti.
तत् एषा कदाचिद् वैश्यासुता भविष्यति।
s-141
panc5.s103
तत् एषा कदाचिद् वैश्यासुता भविष्यति।
tat eṣā kadācid vaiśyāsutā bhaviṣyati.
तत् अनुरागः ममास्याम् ।
s-142
panc5.s104
तत् अनुरागः ममास्याम्।
tat anurāgaḥ mamāsyām.
ततः रथकारः तस्य निश्चयम् विज्ञायावदत् ।
s-143
panc5.s105
ततः रथकारः तस्य निश्चयम् विज्ञायावदत्।
tataḥ rathakāraḥ tasya niścayam vijñāyāvadat.
वयस्य किम् अधुना कर्तव्यम्।
s-144
panc5.s106
वयस्य किम् अधुना कर्तव्यम्।
vayasya kim adhunā kartavyam.
कौलिकः आह
s-145
panc5.s107
कौलिकः आह
kaulikaḥ āha
किम् अहम् जानामि त्वयि मित्रे यत् अभिहितं मया।
s-146
panc5.s108
किम् अहम् जानामि त्वयि मित्रे यत् अभिहितं मया।
kim aham jānāmi tvayi mitre yat abhihitaṁ mayā.
ततः रथकारः तम् आह
s-147
panc5.s109
ततः रथकारः तम् आह
tataḥ rathakāraḥ tam āha
अहम् ते तम् उपायम् करिष्यामि येन तया सहाहीनकालं त्वम् संभोगसुखम् अनुभविष्यसि।
s-148
panc5.s117
अहम् ते तम् उपायम् करिष्यामि येन तया सहाहीनकालं त्वम् संभोगसुखम् अनुभविष्यसि।
aham te tam upāyam kariṣyāmi yena tayā sahāhīnakālaṁ tvam saṁbhogasukham anubhaviṣyasi.
वयस्यः एनम् आरुह्य कीलिकाम् दत्त्वा यत्रेष्यते तत्र गम्यते।
s-149
panc5.s118
वयस्यः एनम् आरुह्य कीलिकाम् दत्त्वा यत्रेष्यते तत्र गम्यते।
vayasyaḥ enam āruhya kīlikām dattvā yatreṣyate tatra gamyate.
यत्र कीलिकापनीयते तत्र यन्त्रम् इदम् अवतरति।
s-150
panc5.s119
यत्र कीलिकापनीयते तत्र यन्त्रम् इदम् अवतरति।
yatra kīlikāpanīyate tatra yantram idam avatarati.
तस्मात् गृहाणैतत् ।
s-151
panc5.s120
तस्मात् गृहाणैतत्।
tasmāt gr̥hāṇaitat.
मयैवं निश्चितम् असौ राजदुहिता हर्म्यतले एकाकिनी स्वपिति।
s-152
panc5.s121
मयैवं निश्चितम् असौ राजदुहिता हर्म्यतले एकाकिनी स्वपिति।
mayaivaṁ niścitam asau rājaduhitā harmyatale ekākinī svapiti.
देव किंनिमित्तम् इहागमनेनानुगृहीतास्मि ।
s-153
panc5.s122
देव किंनिमित्तम् इहागमनेनानुगृहीतास्मि।
deva kiṁnimittam ihāgamanenānugr̥hītāsmi.
तस्मात् समादिश्यताम् किम् कर्तव्यः।
s-154
panc5.s123
तस्मात् समादिश्यताम् किम् कर्तव्यः।
tasmāt samādiśyatām kim kartavyaḥ.
एवम् वादिन्याम् राजदुहितरि कौलिकः गम्भीरश्लक्ष्णया गिरा शनैः इदम् उवाच।
s-155
panc5.s124
एवम् वादिन्याम् राजदुहितरि कौलिकः गम्भीरश्लक्ष्णया गिरा शनैः इदम् उवाच।
evam vādinyām rājaduhitari kaulikaḥ gambhīraślakṣṇayā girā śanaiḥ idam uvāca.
भद्रे त्वदर्थम् एवेदम् इहागमनम् ।
s-156
panc5.s125
भद्रे त्वदर्थम् एवेदम् इहागमनम्।
bhadre tvadartham evedam ihāgamanam.
[57]
साब्रवीत्
s-157
panc5.s126
साब्रवीत्
sābravīt
मानुषी कन्या अहम्।
s-158
panc5.s127
मानुषी कन्या अहम्।
mānuṣī kanyā aham.
तेनाभिहितम् ।
s-159
panc5.s128
तेनाभिहितम्।
tenābhihitam.
त्वम् मम पूर्वपत्नी ।
s-160
panc5.s129
त्वम् मम पूर्वपत्नी।
tvam mama pūrvapatnī.
त्वाम् अहम् गान्धर्वेण विवाहेन विवाहयामि।
s-161
panc5.s130
त्वाम् अहम् गान्धर्वेण विवाहेन विवाहयामि।
tvām aham gāndharveṇa vivāhena vivāhayāmi.
ततः तया मनोरथानाम् अपि अगम्यम्।
s-162
panc5.s131
ततः तया मनोरथानाम् अपि अगम्यम्।
tataḥ tayā manorathānām api agamyam.
देव अभयेन प्रसादः क्रियताम्।
s-163
panc5.s132
देव अभयेन प्रसादः क्रियताम्।
deva abhayena prasādaḥ kriyatām.
किंचिद् विज्ञप्यम् अस्ति।
s-164
panc5.s133
किंचिद् विज्ञप्यम् अस्ति।
kiṁcid vijñapyam asti.
नात्रास्माकं गतिविषयः भवति।
s-165
panc5.s134
नात्रास्माकं गतिविषयः भवति।
nātrāsmākaṁ gativiṣayaḥ bhavati.
देवः अत्र प्रमाणम्।
s-166
panc5.s135
देवः अत्र प्रमाणम्।
devaḥ atra pramāṇam.
एवम् बहुविधं विचिन्त्य देवीपार्श्वे गत्वा प्रोवाच।
s-167
panc5.s136
एवम् बहुविधं विचिन्त्य देवीपार्श्वे गत्वा प्रोवाच।
evam bahuvidhaṁ vicintya devīpārśve gatvā provāca.
देवि विज्ञायतां सम्यक् स एते कञ्चुकिनः वदन्ति।
s-168
panc5.s137
देवि विज्ञायतां सम्यक् स एते कञ्चुकिनः वदन्ति।
devi vijñāyatāṁ samyak sa ete kañcukinaḥ vadanti.
किम् एवम् शीलखण्डनं कृतम्।
s-169
panc5.s138
किम् एवम् शीलखण्डनं कृतम्।
kim evam śīlakhaṇḍanaṁ kr̥tam.
तत् कथ्यताम् एवम् गते सत्यम्।
s-170
panc5.s139
तत् कथ्यताम् एवम् गते सत्यम्।
tat kathyatām evam gate satyam.
तत् श्रुत्वा सा पुलकितसर्वाङ्गी सत्वरम् गत्वा राजानम् ऊचे।
s-171
panc5.s140
तत् श्रुत्वा सा पुलकितसर्वाङ्गी सत्वरम् गत्वा राजानम् ऊचे।
tat śrutvā sā pulakitasarvāṅgī satvaram gatvā rājānam ūce.
देव दिष्ट्या वर्धसे।
s-172
panc5.s141
देव दिष्ट्या वर्धसे।
deva diṣṭyā vardhase.
तेन गान्धर्वविवाहेन परिणीता सा।
s-173
panc5.s142
तेन गान्धर्वविवाहेन परिणीता सा।
tena gāndharvavivāhena pariṇītā sā.
ततः सुधाप्लावितम् इवात्मानं मन्यमानः देवीम् उवाच।
s-174
panc5.s143
ततः सुधाप्लावितम् इवात्मानं मन्यमानः देवीम् उवाच।
tataḥ sudhāplāvitam ivātmānaṁ manyamānaḥ devīm uvāca.
तत् सिद्धाः अस्माकम् सर्वे हृदयस्था मनोरथाः ।
s-175
panc5.s144
तत् सिद्धाः अस्माकम् सर्वे हृदयस्था मनोरथाः।
tat siddhāḥ asmākam sarve hr̥dayasthā manorathāḥ.
अधुना जामातृप्रभावेण सकलाम् वसुमतीम् वशे करिष्यामि।
s-176
panc5.s145
अधुना जामातृप्रभावेण सकलाम् वसुमतीम् वशे करिष्यामि।
adhunā jāmātr̥prabhāveṇa sakalām vasumatīm vaśe kariṣyāmi.
एवम् उक्ते तस्य राज्ञा देवमार्गो दर्शितः।
s-177
panc5.s146
एवम् उक्ते तस्य राज्ञा देवमार्गो दर्शितः।
evam ukte tasya rājñā devamārgo darśitaḥ.
देव समर्थेन शत्रुणा समागत्य पुररोधः कृतः।
s-178
panc5.s147
देव समर्थेन शत्रुणा समागत्य पुररोधः कृतः।
deva samarthena śatruṇā samāgatya purarodhaḥ kr̥taḥ.
देवः कथम् निराकुलस् तिष्ठति।
s-179
panc5.s148
देवः कथम् निराकुलस् तिष्ठति।
devaḥ katham nirākulas tiṣṭhati.
ततः राजाब्रवीत्
s-180
panc5.s149
ततः राजाब्रवीत्
tataḥ rājābravīt
तिष्ठत यूयम् यथासुखम् ।
s-181
panc5.s150
तिष्ठत यूयम् यथासुखम्।
tiṣṭhata yūyam yathāsukham.
चिन्तितः अस्ति मयास्य रिपोः वधोपायम् ।
s-182
panc5.s151
चिन्तितः अस्ति मयास्य रिपोः वधोपायम्।
cintitaḥ asti mayāsya ripoḥ vadhopāyam.
तत् श्रुत्वा विहस्य कौलिकः अब्रवीत्
s-183
panc5.s152
तत् श्रुत्वा विहस्य कौलिकः अब्रवीत्
tat śrutvā vihasya kaulikaḥ abravīt
भद्रे कियन्मात्रम् एनम् मानुषविग्रहप्रयोजनम् ।
s-184
panc5.s153
भद्रे कियन्मात्रम् एनम् मानुषविग्रहप्रयोजनम्।
bhadre kiyanmātram enam mānuṣavigrahaprayojanam.
तत् गत्वा ब्रूहि राजः।
s-185
panc5.s154
तत् गत्वा ब्रूहि राजः।
tat gatvā brūhi rājaḥ.
निराकुलस् तिष्ठ।
s-186
panc5.s155
निराकुलस् तिष्ठ।
nirākulas tiṣṭha.
प्रातः स्वचक्रेण नारायणः भवच्छत्रुसैन्यं व्यापादयिष्यति।
s-187
panc5.s156
प्रातः स्वचक्रेण नारायणः भवच्छत्रुसैन्यं व्यापादयिष्यति।
prātaḥ svacakreṇa nārāyaṇaḥ bhavacchatrusainyaṁ vyāpādayiṣyati.
अथ तया गत्वा सर्वम् सगर्वया राज्ञे निवेदितम्।
s-188
panc5.s157a
अथ तया गत्वा सर्वम् सगर्वया राज्ञे निवेदितम्।
atha tayā gatvā sarvam sagarvayā rājñe niveditam.
अवश्यम् प्रातः व्यापादयिष्यति प्रतिपक्षम्।
s-189
panc5.s157b
अवश्यम् प्रातः व्यापादयिष्यति प्रतिपक्षम्।
avaśyam prātaḥ vyāpādayiṣyati pratipakṣam.
किम् अधुना मया विधेयम्।
s-190
panc5.s158
किम् अधुना मया विधेयम्।
kim adhunā mayā vidheyam.
विक्रमसेन व्यापाद्यास्मच्छ्वशुरकम् अन्तःपुरमध्याद् एनाम् गृह्णामि।
s-191
panc5.s159
विक्रमसेन व्यापाद्यास्मच्छ्वशुरकम् अन्तःपुरमध्याद् एनाम् गृह्णामि।
vikramasena vyāpādyāsmacchvaśurakam antaḥpuramadhyād enām gr̥hṇāmi.
तत् वरम् सत्त्वम् आलम्बितम्।
s-192
panc5.s160
तत् वरम् सत्त्वम् आलम्बितम्।
tat varam sattvam ālambitam.
कौलिकः श्वशुरसाहाय्ये कृतनिश्चम् अद्य वर्तते।
s-193
panc5.s161
कौलिकः श्वशुरसाहाय्ये कृतनिश्चम् अद्य वर्तते।
kaulikaḥ śvaśurasāhāyye kr̥taniścam adya vartate.
अनेन घातकेन तस्य राज्ञः भवितव्यम्।
s-194
panc5.s162
अनेन घातकेन तस्य राज्ञः भवितव्यम्।
anena ghātakena tasya rājñaḥ bhavitavyam.
एवम् अस्तु प्रतिपन्नः गरुडेन।
s-195
panc5.s163
एवम् अस्तु प्रतिपन्नः गरुडेन।
evam astu pratipannaḥ garuḍena.
एतत् आकर्ण्य करटकः आह
s-196
panc5.s164
एतत् आकर्ण्य करटकः आह
etat ākarṇya karaṭakaḥ āha
यदि एवम् भवान् कृतनिश्चयः ततः गच्छतु भवान् अभिमतसिद्धये ।
s-197
panc5.s165
यदि एवम् भवान् कृतनिश्चयः ततः गच्छतु भवान् अभिमतसिद्धये।
yadi evam bhavān kr̥taniścayaḥ tataḥ gacchatu bhavān abhimatasiddhaye.
इति उक्ते असौ सिंहसकाशं गतः।
s-198
panc5.s166
इति उक्ते असौ सिंहसकाशं गतः।
iti ukte asau siṁhasakāśaṁ gataḥ.
दमनकः तदाकारं परिज्ञाय अब्रवीत्।
s-199
panc5.s167
दमनकः तदाकारं परिज्ञाय अब्रवीत्।
damanakaḥ tadākāraṁ parijñāya abravīt.
अयम् एव मन्त्रिप्राधान्ये महान् दोषः साधुम् च उच्यते
s-200
panc5.s168
अयम् एव मन्त्रिप्राधान्ये महान् दोषः साधुम् च उच्यते
ayam eva mantriprādhānye mahān doṣaḥ sādhum ca ucyate
Text view • Dependency trees • Edit as list