Dependency Tree

Universal Dependencies - Sanskrit - Vedic

LanguageSanskrit
ProjectVedic
Corpus Parttrain
AnnotationScarlata, Salvatore; Ackermann, Elia; Hellwig, Oliver; Biagetti, Erica; Widmer, Paul

Select a sentence

Showing 1 - 100 of 2524 • previousnext

s-1 yathā bāṇaḥ su saṃśitaḥ parāpatati āśumat eva tvam kāse pra pata pṛthivyāḥ anu saṃvatam
s-2 yathā manaḥ manasketaiḥ parāpatati āśumat eva tvam kāse pra pata manasaḥ anu pravāyyam
s-3 yathā sūryasya raśmayaḥ parāpatanti āśumat eva tvam kāse pra pata samudrasya anu vikṣaram
s-4 rathe tvam asi darśataḥ
s-5 pra naḥ āyūṃṣi tāriṣat
s-6 vātāt jātaḥ antarikṣāt vidyutaḥ jyotiṣaḥ pari sa naḥ hiraṇya jāḥ śaṅkhaḥ kṛśanaḥ pātu aṃhasaḥ
s-7 yaḥ agratas rocanānām samudrāt adhi jajñiṣe śaṅkhena hatvā rakṣāṃsi attriṇaḥ vi sahāmahe śaṅkhena amīvām amatim śaṅkhena uta sadānvāḥ
s-8 śaṅkhaḥ naḥ viśva bheṣajaḥ kṛśanaḥ pātu aṃhasaḥ
s-9 divi jātaḥ samudra jaḥ sindhutaḥ pari ābhṛtaḥ sa naḥ hiraṇya jāḥ śaṅkhaḥ āyuṣprataraṇaḥ maṇiḥ
s-10 somāt tvam adhi jajñiṣe
s-11 hiraṇyānām ekaḥ asi
s-12 devānām asthi kṛśanam babhūva
s-13 tat ātmanvat carati apsu antar
s-14 samudrāt jātaḥ maṇiḥ
s-15 vṛtrāt jātaḥ divākaraḥ
s-16 saḥ asmān sarvatas pātu hetyāḥ deva asurebhyaḥ
s-17 tat te badhnāmi āyuṣe varcase balāya dīrgha āyu tvāya śata śāradāya
s-18 kārśanaḥ tvā abhi rakṣatu
s-19 iṣudhau rocanaḥ tvam
s-20 yām tvā devāḥ asṛjanta viśve iṣum kṛṇvānāḥ asanāya dhṛṣṇum naḥ mṛḍa vidathe gṛṇānā
s-21 namaḥ te astu vidyute
s-22 namaḥ te stanayitnave
s-23 namaḥ te astu aśmane yena ā dūḍāśe asyasi
s-24 namaḥ te pravataḥ napāt yatas tapaḥ samūhasi
s-25 mṛḍayā naḥ tanūbhyaḥ
s-26 mayaḥ tokebhyaḥ kṛdhi
s-27 pravataḥ napāt namaḥ eva astu tubhyam
s-28 namaḥ te hetaye tapuṣe ca kṛṇmaḥ
s-29 tasyai te namaḥ astu devi
s-30 samudre antar nihitā asi nābhiḥ
s-31 śṛṇotu naḥ
s-32 imāḥ rudrāya sthira dhanvane giraḥ kṣipra iṣave devāya svadhāvne aṣāḍhāya sahamānāya vedhase tigma āyudhāya bharata
s-33 naḥ vadhīḥ rudra
s-34 parā dāḥ
s-35 te bhūma prasitau hīḍitasya
s-36 te didyut avasṛṣṭā divaḥ pari kṣmayā carati pari vṛṇaktu naḥ
s-37 tokeṣu tanayeṣu rīriṣaḥ
s-38 sahasram te svapivāta bheṣajā
s-39 avan avantīḥ upa naḥ duraḥ cara
s-40 anamīvaḥ
s-41 sa hi kṣayeṇa kṣamyasya janmanaḥ sāmrājyena divyasya cetati
s-42 anamīvaḥ rudra jāsu naḥ bhava
s-43 daivīḥ manuṣya iṣavaḥ mama amitrān vi vidhyata
s-44 naḥ vidan vivyādhinaḥ
s-45 u abhivyādhinaḥ vidan
s-46 ārāt śaravyāḥ asmat viṣūcīḥ indra pātaya
s-47 viṣvañcaḥ asmat śaravaḥ patantu ye astāḥ ye ca asyāḥ
s-48 yaḥ naḥ svaḥ yaḥ araṇaḥ sajātaḥ uta niṣṭyaḥ yaḥ asmāṁ abhidāsati rudraḥ śaravyayā etān mama amitrān vi vidhyatu
s-49 brahma varma mama antaram
s-50 yaḥ sapatnaḥ yaḥ a sapatnaḥ yaḥ ca dviṣan śapāti naḥ devāḥ tam sarve dhūrvantu
s-51 ārāt visṛṣṭāḥ iṣavaḥ patantu rakṣasām
s-52 indrasya vajraḥ apa hantu rakṣasaḥ
s-53 tat āsrāvasya bheṣajam
s-54 tat u rogam anīnaśat
s-55 arusrāṇam idam mahat pṛthivyāḥ adhi udbhṛtam
s-56 upajīkāḥ ud bharanti samudrāt adhi bheṣajam
s-57 nīcais khananti asurāḥ arusrāṇam idam mahat
s-58 adaḥ yat avadhāvati avatkam adhi parvatāt tat te kṛṇomi bheṣajam su bheṣajam yathā asasi
s-59 śatam bheṣajāni te teṣām asi tvam uttamam an āsrāvam arogaṇam
s-60 tat āsrāvasya bheṣajam
s-61 tat u rogam anīnaśat
s-62 tat āsrāvasya bheṣajam
s-63 tat u rogam aśīśamat
s-64 śam naḥ bhavantu apaḥ oṣadhayaḥ śivāḥ
s-65 eṣā te rājan kanyā vadhūḥ ni dhūyatām yama
s-66 bhagam asyāḥ varcaḥ ādiṣi adhi vṛkṣāt iva srajam
s-67 mahā budhnaḥ iva parvataḥ jyok pitṛṣu āstām
s-68 mātuḥ badhyatām gṛhe bhrātuḥ pituḥ
s-69 eṣā te kula pāḥ rājan
s-70 tām u te pari dadmasi
s-71 jyok pitṛṣu āsātai ā śīrṣṇaḥ śamopyāt
s-72 asitasya te brahmaṇā kaśyapasya gayasya ca antar kośam iva jāmayaḥ api nahyāmi te bhagam
s-73 tasya tvam pittam āsitha
s-74 tat āsurī yudhā jitā rūpam cakre vanaspatīn
s-75 āsurī cakre prathamā idam kilāsa bheṣajam idam kilāsa nāśanam
s-76 anīnaśat kilāsam
s-77 sarūpām akarat tvacam
s-78 sarūpa kṛt tvam oṣadhe
s-79 sarūpam idam kṛdhi
s-80 śyāmā sarūpaṃkaraṇī pṛthivyāḥ adhi udbhṛtā
s-81 idam u su pra sādhaya
s-82 punar rūpāṇi kalpaya
s-83 suparṇaḥ jātaḥ prathamaḥ
s-84 sarūpā nāma te mātā
s-85 sarūpaḥ nāma te pitā
s-86 yena nicakre āsurī indram devebhyaḥ pari tena ni kurve tvām aham yathā te asāni su priyā
s-87 idam khanāmi bheṣajam māṃpaśyam abhirorudam parāyataḥ nivartanam āyataḥ pratinandanam
s-88 pratīcī somam asi pratīcī uta sūryam pratīcī viśvān devān
s-89 tām tvā acchāvadāmasi
s-90 aham vadāmi na id tvam
s-91 sabhāyām aha tvam vada
s-92 mama id asaḥ tvam kevalaḥ
s-93 na anyāsām kīrtayāḥ cana
s-94 yadi asi tirojanam yadi nadyaḥ tiras iyam ha mahyam tvām oṣadhiḥ baddhvā iva nyānayat
s-95 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ
s-96 tat vyamādyat
s-97 te devāḥ prājijñāsanta
s-98 te mitrāvaruṇau abruvan
s-99 yuvam idam niṣkurutam
s-100 divaḥ pṛthivyāḥ pari ojaḥ udbhṛtam

Text viewDownload CoNNL-U