Dependency Tree

Universal Dependencies - Sanskrit - Vedic

LanguageSanskrit
ProjectVedic
Corpus Parttest
AnnotationScarlata, Salvatore; Ackermann, Elia; Hellwig, Oliver; Biagetti, Erica; Widmer, Paul

Select a sentence

Showing 1 - 100 of 1473 • previousnext

s-1 ye triṣaptāḥ pariyanti viśvā rūpāṇi bibhrataḥ vācaspatiḥ balā teṣām tanvaḥ adya dadhātu me
s-2 punar ehi vācaspate devena manasā saha
s-3 vasoḥ pate ni ramaya
s-4 iha eva abhi vi tanu ubhe ārtnī iva jyayā
s-5 vācaspatiḥ ni yacchatu
s-6 astu
s-7 sam śrutena gamemahi
s-8 śrutena vi rādhiṣi
s-9 upa asmān vācaspatiḥ hvayatām
s-10 upahūtaḥ vācaspatiḥ
s-11 mayi eva astu mayi śrutam
s-12 mayi eva astu mayi śrutam
s-13 vidma śarasya pitaram parjanyam bhūri dhāyasam
s-14 vidma u su asya mātaram pṛthivīm bhūri varpasam
s-15 vṛkṣam yat gāvaḥ pariṣasvajānāḥ anusphuram śaram arcanti ṛbhum śarum asmat yāvaya didyum indra
s-16 yathā dyām ca pṛthivīm ca antar tiṣṭhati tejanam evā rogam ca āsrāvam ca antar tiṣṭhatu muñjaḥ id
s-17 jyāke pari naḥ nama
s-18 vīḍuḥ varīyaḥ arātīḥ apa dveṣāṃsi ā kṛdhi
s-19 aśmānam tanvam kṛdhi
s-20 naktaṃjātā asi oṣadhe rāme kṛṣṇe asikni ca
s-21 idam rajani rajaya kilāsam palitam ca yat
s-22 kilāsam ca palitam ca niḥ itas nāśaya pṛṣat
s-23 parā śuklāni pātaya
s-24 ā tvā svaḥ viśatām varṇaḥ
s-25 asitam te pralayanam
s-26 āsthānam asitam tava
s-27 asiknī asi oṣadhe
s-28 niḥ itas nāśaya pṛṣat
s-29 asthi jasya kilāsasya tanū jasya ca yat tvaci dūṣyā kṛtasya brahmaṇā lakṣma śvetam anīnaśam
s-30 brāhmaṇāt indra rādhasaḥ piba somam ṛtūṃr anu
s-31 indra somam piba ṛtunā
s-32 tvā viśantu indavaḥ matsarāsaḥ tad okasaḥ
s-33 yajñam punītana
s-34 marutaḥ pibata ṛtunā potrāt
s-35 yūyam hi sudānavaḥ
s-36 abhi yajñam gṛṇīhi naḥ
s-37 gnāvas neṣṭar piba ṛtunā
s-38 tvam hi ratna dhāḥ asi
s-39 agne devāṁ iha ā vaha
s-40 sādaya yoniṣu triṣu
s-41 pari bhūṣa
s-42 piba ṛtunā
s-43 tava id hi sakhyam astṛtam
s-44 yuvam dakṣam dūḍabham ṛtunā yajñam āśāthe
s-45 draviṇaḥ dāḥ draviṇasaḥ grāva hastāsaḥ adhvare yajñeṣu devam īḍate
s-46 draviṇaḥ dāḥ dadātu naḥ vasūni yāni śṛṇvire
s-47 deveṣu vanāmahe
s-48 draviṇaḥ dāḥ pipīṣati
s-49 juhota pra ca tiṣṭhata
s-50 neṣṭrāt ṛtubhiḥ iṣyata
s-51 gārhapatyena santya ṛtunā yajñanīḥ asi
s-52 aśvinā pibatam madhu dīdi agnī śuci vratā ṛtunā yajña vāhasā
s-53 devān devayate yaja
s-54 yat tvā turīyam ṛtubhiḥ draviṇaḥ daḥ yajāmahe adha sma naḥ dadiḥ bhava
s-55 takman bhrātrā balāsena svasrā kāsikayā saha pāpmā bhrātṛvyeṇa saha gaccha amum araṇam janam
s-56 anya kṣetre na ramase
s-57 sa gamiṣyati balhikān
s-58 vaśī san mṛḍayāsi naḥ
s-59 abhūt u prārthaḥ takmā
s-60 apaḥ devīḥ upa hvaye yatra gāvaḥ pibanti naḥ
s-61 sindhubhyaḥ kartvam haviḥ
s-62 ambayaḥ yanti adhvabhiḥ jāmayaḥ adhvarīyatām pṛñcatīḥ madhunā payaḥ
s-63 amūḥ yāḥ upa sūrye yābhiḥ sūryaḥ saha tāḥ naḥ hinvantu adhvaram
s-64 apsu bheṣajam
s-65 apsu antar amṛtam
s-66 apām uta praśastibhiḥ aśvāḥ bhavatha vājinaḥ gāvaḥ bhavatha vājinīḥ
s-67 āgnāvaiṣṇavam puroᄆāśam nirvapanti dīkṣaṇīyam ekādaśa kapālam
s-68 agniḥ vai devānām avamaḥ viṣṇuḥ paramaḥ
s-69 tad antareṇa sarvāḥ anyāḥ devatāḥ
s-70 sarvābhyaḥ eva enam tat devatābhyaḥ anantarāyam nirvapanti
s-71 mithunena eva enam tat prajayā paśubhiḥ prajanayati prajātyai
s-72 prajāyate prajayā paśubhiḥ yaḥ evam veda
s-73 agniḥ vai
s-74 ete vai yajñasya antye tanvau yat agniḥ ca viṣṇuḥ ca
s-75 ārabdha yajñaḥ vai eṣaḥ ārabdha devataḥ yaḥ darśa pūrṇamāsābhyām yajate
s-76 āmāvāsyena haviṣā iṣṭvā paurṇamāsena tasmin eva haviṣi tasmin barhiṣi dīkṣeta
s-77 eṣā u ekā dīkṣā
s-78 prajāpati āyatanābhiḥ eva ābhiḥ rādhnoti yaḥ evam veda
s-79 saptadaśaḥ vai prajāpatiḥ
s-80 dvādaśa māsāḥ
s-81 tāvān saṃvatsaraḥ
s-82 saṃvatsaraḥ prajāpatiḥ
s-83 tat yat āgnāvaiṣṇavam puroᄆāśam nirvapanti antatas eva tat devān ṛdhnuvanti
s-84 saptadaśa sāmidhenīḥ anubrūyāt
s-85 agniḥ vai sarvāḥ devatāḥ
s-86 viṣṇuḥ sarvāḥ devatāḥ
s-87 tat āhuḥ yat ekādaśa kapālaḥ puroᄆāśaḥ dvau agnāviṣṇū enayoḥ tatra kᄆptiḥ vibhaktiḥ iti
s-88 aṣṭākapālaḥ āgneyaḥ
s-89 aṣṭa akṣarā vai gāyatrī
s-90 gāyatram agneḥ chandaḥ
s-91 tri kapālaḥ vaiṣṇavaḥ
s-92 tris hi idam viṣṇuḥ vyakramata
s-93 enayoḥ tatra kᄆptiḥ
s-94 vibhaktiḥ
s-95 ghṛte carum nirvapeta yaḥ a pratiṣṭhitaḥ manyeta
s-96 asyām vāva sa na pratitiṣṭhati yaḥ na pratitiṣṭhati
s-97 tat yat ghṛtam tat striyai payaḥ ye taṇḍulāḥ te puṃsaḥ
s-98 tat mithunam
s-99 pañca ṛtavaḥ samāsena
s-100 prāvantu naḥ tujaye vājasātaye

Text viewDownload CoNNL-U