Dependency Tree

Universal Dependencies - Sanskrit - Vedic

LanguageSanskrit
ProjectVedic
Corpus Parttrain
AnnotationScarlata, Salvatore; Ackermann, Elia; Hellwig, Oliver; Biagetti, Erica; Widmer, Paul

Select a sentence

Showing 101 - 200 of 2524 • previousnext

s-101 vanaspatibhyaḥ pari ābhṛtam sahaḥ
s-102 atho divyaḥ sa suparṇaḥ garutmān
s-103 vatse baṣkaye adhi sapta tantūn vi tatnire kavayaḥ otavai u
s-104 pākaḥ pṛcchāmi manasā a vijānan devānām nihitā padāni
s-105 yatra adaḥ gāyatrī suparṇaḥ bhūtvā somam āharat tat etāsām hotrāṇām indraḥ ukthāni parilupya hotre pradadau
s-106 ugrāḥ vaḥ santu bāhavaḥ
s-107 preta jayata naraḥ
s-108 tīkṣṇa iṣavaḥ abala dhanvanaḥ hata ugra āyudhāḥ abalān ugra bāhavaḥ
s-109 saṃśitam me idam brahma
s-110 saṃśitam vīryam balam
s-111 saṃśitam kṣatram ajaram astu jiṣṇuḥ yeṣām asmi purohitaḥ
s-112 sam aham eṣām rāṣṭram syāmi sam ojaḥ vīryam balam
s-113 vṛścāmi śatrūṇām bāhūn anena haviṣā aham
s-114 nīcais padyantām adhare bhavantu ye naḥ sūrim maghavānam pṛtanyān
s-115 kṣiṇāmi brahmaṇā amitrān
s-116 ud nayāmi svān aham
s-117 tīkṣṇīyāṃsaḥ paraśoḥ agneḥ tīkṣṇatarāḥ uta indrasya vajrāt tīkṣṇīyāṃsaḥ yeṣām asmi purohitaḥ
s-118 eṣām aham āyudhā sam syāmi
s-119 eṣām rāṣṭram su vīram vardhayāmi
s-120 eṣām kṣatram ajaram astu jiṣṇu
s-121 eṣām cittam viśve avantu devāḥ
s-122 ud harṣantām maghavan vājināni
s-123 ud vīrāṇām jayatām etu ghoṣaḥ
s-124 pṛthak ghoṣāḥ ululayaḥ ketumantaḥ ud īratām
s-125 devāḥ indra jyeṣṭhāḥ marutaḥ yantu senayā
s-126 avasṛṣṭā parā pata śaravye brahma saṃśite
s-127 jaya amitrān
s-128 pra padyasva
s-129 jahi eṣām varam varam
s-130 amīṣām moci kaścana
s-131 uttudaḥ tvā ud tudatu
s-132 dhṛthāḥ śayane sve
s-133 iṣuḥ kāmasya bhīmā tayā vidhyāmi tvā hṛdi
s-134 ādhī parṇām kāma śalyām iṣum saṃkalpa kulmalām tām su saṃnatām kṛtvā kāmaḥ vidhyatu tvā hṛdi
s-135 plīhānam śoṣayati kāmasya iṣuḥ su saṃnatā prācīna pakṣā vyoṣā tayā vidhyāmi tvā hṛdi
s-136 atha enām akratum kṛtvā mama eva kṛṇutam vaśe
s-137 śucā viddhā vyoṣayā śuṣka āsyā abhi sarpa mṛduḥ nimanyuḥ kevalī priya vādinī anuvratā
s-138 vi asyai mitrāvaruṇau hṛdaḥ cittāni asyatam
s-139 puṣyāt kṣeme
s-140 abhi yoge bhavāti
s-141 ubhe vṛtau saṃyatī sam jayāti
s-142 priyaḥ sūrye priyaḥ agnā
s-143 priyaḥ sūrye priyaḥ agnā bhavāti yaḥ indrāya suta somaḥ dadāśat
s-144 asmin vasu vasavaḥ dhārayantu indraḥ pūṣā varuṇaḥ mitraḥ agniḥ
s-145 imam ādityāḥ uta viśve ca devāḥ uttarasmin jyotiṣi dhārayantu
s-146 sapatnāḥ asmat adhare bhavantu
s-147 uttamam nākam adhi rohaya imam
s-148 yena indrāya samabharaḥ payāṃsi uttamena brahmaṇā jātavedaḥ tena tvam agne iha vardhaya imam
s-149 sajātānām śraiṣṭhye ā dhehi enam
s-150 ā eṣām yajñam uta varcaḥ dade aham rāyaḥ poṣam uta cittāni agne
s-151 uttamam nākam adhi rohaya imam
s-152 sapatnāḥ asmat adhare bhavantu
s-153 asya devāḥ pradiśi jyotiḥ astu sūryaḥ agniḥ uta hiraṇyam
s-154 yat vaḥ vayam pra mināma vratāni viduṣām devau aviduṣṭarāsaḥ agniḥ ṭat viśvam ā pṛṇāti vidvān yebhiḥ devāṁ ṛtubhiḥ kalpayāti
s-155 piprīhi devāṁ uśataḥ yaviṣṭha
s-156 ye daivyāḥ ṛtvijaḥ tebhiḥ agne tvam hotṝṇām asi āyajiṣṭhaḥ
s-157 vidvāṁ ṛtūn ṛtu pate yaja iha
s-158 svāhā vayam kṛṇavāmā havīṃṣi
s-159 veṣi hotram uta potram janānām
s-160 mandhātā asi draviṇaḥ dāḥ ṛtāvā
s-161 devaḥ devān yajatu agniḥ arhan
s-162 ā devānām api panthām aganma yat śaknavāma tat anu pravoḍhum
s-163 agniḥ vidvān
s-164 sa yajāt
s-165 sa id u hotā
s-166 yat pākatrā manasā dīna dakṣāḥ na yajñasya manvate martyāsaḥ agniḥ tad hotā kratu vid vijānan yajiṣṭhaḥ devāṁ ṛtuśas yajāti
s-167 viśveṣām hi adhvarāṇām anīkam citram ketum janitā tvā jajāna
s-168 saḥ ā yajasva nṛvatīḥ anu kṣāḥ spārhāḥ iṣaḥ kṣumatīḥ viśvajanyāḥ
s-169 yam tvā dyāvāpṛthivī yam tvā āpaḥ tvaṣṭā yam tvā su janimā jajāna panthām anu pravidvān pitṛyāṇam dyumat agne samidhānaḥ vi bhāhi
s-170 saḥ adhvarān saḥ ṛtūn kalpayāti
s-171 tri vandhureṇa trivṛtā su peśasā rathena ā yātam aśvinā
s-172 ayam vām madhumattamaḥ sutaḥ somaḥ ṛtāvṛdhā
s-173 tam aśvinā pibatam tiroahnyam
s-174 dhattam ratnāni dāśuṣe
s-175 ānṛtyataḥ śikhaṇḍinaḥ gandharvasya apsarā pateḥ bhinadmi muṣkau
s-176 api yāmi śepaḥ
s-177 bhīmāḥ indrasya hetayaḥ śatam ṛṣṭīḥ ayasmayīḥ
s-178 avakā ādān abhiśocān apsu jyotaya māmakān
s-179 piśācān sarvān oṣadhe pra mṛṇīhi sahasva ca
s-180 śvā iva ekaḥ kapiḥ iva ekaḥ kumāraḥ sarva keśakaḥ priyaḥ dṛśe iva bhūtvā gandharvaḥ sacate striyaḥ
s-181 tam itas nāśayāmasi brahmaṇā vīryāvatā
s-182 apa dhāvata amartyāḥ
s-183 martyān sacadhvam
s-184 jāyāḥ id vaḥ apsarasaḥ
s-185 gandharvāḥ patayaḥ yūyam
s-186 tvayā pūrvam atharvāṇaḥ jaghnuḥ rakṣāṃsi oṣadhe
s-187 tvayā jaghāna kaśyapaḥ tvayā kaṇvaḥ agastyaḥ
s-188 tvayā vayam apsarasaḥ gandharvān cātayāmahe
s-189 ajaśṛṅgi aja rakṣaḥ
s-190 sarvān gandhena nāśaya
s-191 pratibuddhāḥ abhūtana
s-192 guggulūḥ pīlā naladī aukṣagandhiḥ pramandanī tat pareta apsarasaḥ
s-193 yatra vaḥ preṅkhāḥ haritāḥ arjunāḥ uta yatra āghātāḥ karkaryaḥ saṃvadanti tat pareta apsarasaḥ
s-194 pratibuddhāḥ abhūtana
s-195 nadīm yantu apsarasaḥ apām tāram avaśvasam
s-196 yatra aśvatthāḥ nyagrodhāḥ mahā vṛkṣāḥ śikhaṇḍinaḥ tat pareta apsarasaḥ
s-197 pratibuddhāḥ abhūtana
s-198 ā iyam agan oṣadhīnām vīrudhām vīryāvatī
s-199 ajaśṛṅgī arāṭakī tīkṣṇa śṛṅgī vyṛṣatu
s-200 tābhiḥ haviradān gandharvān avakā ādān vyṛṣatu

Text viewDownload CoNNL-U