Sentence view

Universal Dependencies - Sanskrit - Vedic

LanguageSanskrit
ProjectVedic
Corpus Parttrain


showing 101 - 200 of 21477 • previousnext


[1] tree
āvrajanam
s-101
70711_1
āvrajanam
[2] tree
ghṛtam nastas
s-102
70712_1
ghṛtam nastas
[3] tree
pañca parvaṇā lalāṭam saṃstabhya japati amūḥ yāḥ iti
s-103
70713_1
pañca parvaṇā lalāṭam saṃstabhya japati amūḥ yāḥ iti
[4] tree
pañca parvaṇā pāṃsu sikatābhiḥ parikirati
s-104
70714_1
pañca parvaṇā pāṃsu sikatābhiḥ parikirati
[5] tree
arma kapālikām badhnāti
s-105
70715_1
arma kapālikām badhnāti
[6] tree
pāyayati
s-106
70716_1
pāyayati
[7] tree
caturbhiḥ dūrvā agraiḥ dadhi palalam pāyayati
s-107
70717_1
caturbhiḥ dūrvā agraiḥ dadhi palalam pāyayati
[8] tree
anu sūryam iti mantra uktasya loma miśram ācamayati pṛṣṭhe ca ānīya
s-108
70718_1
anu sūryam iti mantra uktasya loma miśram ācamayati pṛṣṭhe ca ānīya
[9] tree
śaṅkudhānam carmaṇi āsīnāya dugdhe saṃpātavantam badhnāti pāyayati
s-109
70720_1
śaṅkudhānam carmaṇi āsīnāya dugdhe saṃpātavantam badhnāti pāyayati
[10] tree
pāyayati
s-110
70721_1
pāyayati
[11] tree
haridrā odana bhuktam ucchiṣṭān ucchiṣṭena ā prapadāt pralipya mantra uktān adhas talpe harita sūtreṇa savya jaṅghāsu baddhvā avasnāpayati
s-111
70722_1
haridrā odana bhuktam ucchiṣṭān ucchiṣṭena ā prapadāt pralipya mantra uktān adhas talpe harita sūtreṇa savya jaṅghāsu baddhvā avasnāpayati
[12] tree
prapādayati
s-112
70723_1
prapādayati
[13] tree
vadataḥ upasthāpayati
s-113
70724_1
vadataḥ upasthāpayati
[14] tree
kroḍa lomāni jatunā saṃdihya jātarūpeṇa apidhāpya
s-114
70725_1
kroḍa lomāni jatunā saṃdihya jātarūpeṇa apidhāpya
[15] tree
naktaṃjātā suparṇaḥ jātaḥ iti mantra uktam śakṛdā ā lohitam praghṛṣya ālimpati palitāni ācchidya
s-115
70726_1
naktaṃjātā suparṇaḥ jātaḥ iti mantra uktam śakṛdā ā lohitam praghṛṣya ālimpati palitāni ācchidya
[16] tree
mārutāni apihitaḥ
s-116
70728_1
mārutāni apihitaḥ
[17] tree
yat agniḥ iti paraśum japan tāpayati kvāthayati avasiñcati
s-117
70729_1
yat agniḥ iti paraśum japan tāpayati kvāthayati avasiñcati
[18] tree
upa prāgāt iti
s-118
70730_1
upa prāgāt iti
[19] tree
udvijamānasya śukla prasūnasya vīriṇasya catasṛṇām iṣīkāṇām ubhayatas pratyuṣṭam badhnāti
s-119
70730_2
udvijamānasya śukla prasūnasya vīriṇasya catasṛṇām iṣīkāṇām ubhayatas pratyuṣṭam badhnāti
[20] tree
tri vidagdham kāṇḍa maṇim
s-120
70731_1
tri vidagdham kāṇḍa maṇim
[21] tree
ulmuke svastyādyam
s-121
70732_1
ulmuke svastyādyam
[22] tree
mātṛnāmnoḥ sarva surabhi cūrṇāni anvaktāni hutvā śeṣeṇa pralimpati
s-122
70733_1
mātṛnāmnoḥ sarva surabhi cūrṇāni anvaktāni hutvā śeṣeṇa pralimpati
[23] tree
catuṣpathe ca śirasi darbha iṇḍve aṅgāra kapāle anvaktāni
s-123
70734_1
catuṣpathe ca śirasi darbha iṇḍve aṅgāra kapāle anvaktāni
[24] tree
titauni pratīpam gāhamānaḥ vapati
s-124
70735_1
titauni pratīpam gāhamānaḥ vapati
[25] tree
itaraḥ avasiñcati paścāt
s-125
70735_2
itaraḥ avasiñcati paścāt
[26] tree
āma pātre opya āsicya mauñje tri pāde vayaḥ niveśane prabadhnāti
s-126
70736_1
āma pātre opya āsicya mauñje tri pāde vayaḥ niveśane prabadhnāti
[27] tree
agha dviṣṭā śam naḥ devī varaṇaḥ pippalī vidradhasya yāḥ babhravaḥ iti
s-127
70737_1
agha dviṣṭā śam naḥ devī varaṇaḥ pippalī vidradhasya yāḥ babhravaḥ iti
[28] tree
upottamena palāśasya catur aṅgulena ālimpati
s-128
70738_1
upottamena palāśasya catur aṅgulena ālimpati
[29] tree
prathamena mantra uktam badhnāti
s-129
70739_1
prathamena mantra uktam badhnāti
[30] tree
dvitīyena mantra uktasya saṃpātavatā anulimpati
s-130
70740_1
dvitīyena mantra uktasya saṃpātavatā anulimpati
[31] tree
tṛtīyena mantra uktam badhnāti
s-131
70741_1
tṛtīyena mantra uktam badhnāti
[32] tree
caturthena āśayati
s-132
70742_1
caturthena āśayati
[33] tree
pañcamena varuṇa gṛhītasya mūrdhni saṃpātān ānayati
s-133
70743_1
pañcamena varuṇa gṛhītasya mūrdhni saṃpātān ānayati
[34] tree
uttamena śākalam
s-134
70744_1
uttamena śākalam
[35] tree
udagātām iti āplāvayati bahis
s-135
70745_1
udagātām iti āplāvayati bahis
[36] tree
apa iyam iti vyucchantyām
s-136
70746_1
apa iyam iti vyucchantyām
[37] tree
babhroḥ iti mantra uktam
s-137
70747_1
babhroḥ iti mantra uktam
[38] tree
ākṛti loṣṭa valmīkau parilikhya jīvakoṣaṇyām utsīvya badhnāti
s-138
70747_2
ākṛti loṣṭa valmīkau parilikhya jīvakoṣaṇyām utsīvya badhnāti
[39] tree
namaḥ te lāṅgalebhyaḥ iti sīra yogam adhiśiras avasiñcati
s-139
70748_1
namaḥ te lāṅgalebhyaḥ iti sīra yogam adhiśiras avasiñcati
[40] tree
namaḥ sanisrasa akṣebhyaḥ iti śūnya śālāyām apsu saṃpātān ānayati uttaram jarat khāte sa śālā tṛṇe
s-140
70749_1
namaḥ sanisrasa akṣebhyaḥ iti śūnya śālāyām apsu saṃpātān ānayati uttaram jarat khāte sa śālā tṛṇe
[41] tree
tasmin ācamayati āplāvayati
s-141
70751_1
tasmin ācamayati āplāvayati
[42] tree
daśavṛkṣaḥ iti śākalaḥ
s-142
70752_1
daśavṛkṣaḥ iti śākalaḥ
[43] tree
daśa suhṛdaḥ japantaḥ abhimṛśanti
s-143
70753_1
daśa suhṛdaḥ japantaḥ abhimṛśanti
[44] tree
kṣetriyāt tvā iti catuṣpathe kāmpīla śakalaiḥ parvasu baddhvā piñjūlībhiḥ āplāvayati
s-144
70754_1
kṣetriyāt tvā iti catuṣpathe kāmpīla śakalaiḥ parvasu baddhvā piñjūlībhiḥ āplāvayati
[45] tree
avasiñcati
s-145
70755_1
avasiñcati
[46] tree
pārthivasya iti udyati pṛṣṭha saṃhitau upaveśayati
s-146
70756_1
pārthivasya iti udyati pṛṣṭha saṃhitau upaveśayati
[47] tree
prāc mukham vyādhitam pratyak mukham a vyādhitam śākhāsu upaveśya vaitase camase upamanthanībhyām tṛṣṇā gṛhītasya śirasi mantham upamathya a tṛṣitāya prayacchati
s-147
70757_1
prāc mukham vyādhitam pratyak mukham a vyādhitam śākhāsu upaveśya vaitase camase upamanthanībhyām tṛṣṇā gṛhītasya śirasi mantham upamathya a tṛṣitāya prayacchati
[48] tree
tasmin tṛṣṇām saṃnayati
s-148
70758_1
tasmin tṛṣṇām saṃnayati
[49] tree
uddhṛtam udakam pāyayati
s-149
70759_1
uddhṛtam udakam pāyayati
[50] tree
sa vāsinau iti mantra uktam
s-150
70760_1
sa vāsinau iti mantra uktam
[51] tree
indrasya mahī iti khalvaṅgān alāṇḍūn hananān ghṛta miśrān juhoti
s-151
70761_1
indrasya yā mahī iti khalvaṅgān alāṇḍūn hananān ghṛta miśrān juhoti
[52] tree
bālān kalmāṣe kāṇḍe savyam pariveṣṭya sambhinatti pratapati ādadhāti
s-152
70762_1
bālān kalmāṣe kāṇḍe savyam pariveṣṭya sambhinatti pratapati ādadhāti
[53] tree
ādadhāti
s-153
70764_1
ādadhāti
[54] tree
savyena dakṣiṇāmukhaḥ pāṃsūn upamathya parikirati
s-154
70765_1
savyena dakṣiṇāmukhaḥ pāṃsūn upamathya parikirati
[55] tree
saṃmṛdnāti
s-155
70766_1
saṃmṛdnāti
[56] tree
ādadhāti
s-156
70767_1
ādadhāti
[57] tree
udyan ādityaḥ iti udyati go nāma iti āha
s-157
70768_1
udyan ādityaḥ iti udyati go nāma iti āha
[58] tree
asau iti
s-158
70768_2
asau iti
[59] tree
sūkta ante te hatāḥ iti
s-159
70769_1
sūkta ante te hatāḥ iti
[60] tree
darbhaiḥ abhyasyati madhyandine ca pratīcīm aparāhṇe
s-160
70770_1
darbhaiḥ abhyasyati madhyandine ca pratīcīm aparāhṇe
[61] tree
bāla stukām ācchidya khalva ādīni
s-161
70773_1
bāla stukām ācchidya khalva ādīni
[62] tree
akṣībhyām te iti vībarham
s-162
70774_1
akṣībhyām te iti vībarham
[63] tree
uda pātreṇa saṃpātavatā avasiñcati
s-163
70775_1
uda pātreṇa saṃpātavatā avasiñcati
[64] tree
hariṇasya iti bandhana pāyana ācamana śaṅkudhāna jvālena avanakṣatre avasiñcati
s-164
70776_1
hariṇasya iti bandhana pāyana ācamana śaṅkudhāna jvālena avanakṣatre avasiñcati
[65] tree
amita mātrāyāḥ sakṛt gṛhītān yavān āvapati
s-165
70777_1
amita mātrāyāḥ sakṛt gṛhītān yavān āvapati
[66] tree
bhaktam prayacchati
s-166
70778_1
bhaktam prayacchati
[67] tree
muñcāmi tvā iti grāmye pūti śapharībhiḥ odanam
s-167
70779_1
muñcāmi tvā iti grāmye pūti śapharībhiḥ odanam
[68] tree
araṇye tila śaṇa gomaya śāntā jvālena avanakṣatre avasiñcati
s-168
70780_1
araṇye tila śaṇa gomaya śāntā jvālena avanakṣatre avasiñcati
[69] tree
mṛgāraiḥ muñca iti āplāvayati
s-169
70781_1
mṛgāraiḥ muñca iti āplāvayati
[70] tree
brāhmaṇaḥ jajñe iti takṣakāya añjalim kṛtvā japan ācamayati abhyukṣati
s-170
70782_1
brāhmaṇaḥ jajñe iti takṣakāya añjalim kṛtvā japan ācamayati abhyukṣati
[71] tree
kṛmuka śakalam saṃkṣudya dūrśa jarat ajina avakara jvālena
s-171
70783_1
kṛmuka śakalam saṃkṣudya dūrśa jarat ajina avakara jvālena
[72] tree
saṃpātavati uda pātre ūrdhva phalābhyām digdhābhyām mantham upamathya rayidhāraṇapiṇḍān anvṛcam prakīrya chardayate
s-172
70784_1
saṃpātavati uda pātre ūrdhva phalābhyām digdhābhyām mantham upamathya rayidhāraṇapiṇḍān anvṛcam prakīrya chardayate
[73] tree
haridrām sarpiṣi pāyayati
s-173
70785_1
haridrām sarpiṣi pāyayati
[74] tree
pṛṣātakam pāyayati abhyanakti
s-174
70787_1
pṛṣātakam pāyayati abhyanakti
[75] tree
āpaśyati iti sadaṃpuṣpā maṇim badhnāti
s-175
70788_1
āpaśyati iti sadaṃpuṣpā maṇim badhnāti
[76] tree
bhavāśarvau iti sapta kāmpīla puṭān apām pūrṇān saṃpātavataḥ kṛtvā dakṣiṇena avasicya paścāt apavidhyati
s-176
70789_1
bhavāśarvau iti sapta kāmpīla puṭān apām pūrṇān saṃpātavataḥ kṛtvā dakṣiṇena avasicya paścāt apavidhyati
[77] tree
tvayā pūrṇam iti kośena śamī cūrṇāni bhakte alaṃkāre
s-177
70790_1
tvayā pūrṇam iti kośena śamī cūrṇāni bhakte alaṃkāre
[78] tree
śālām paritanoti
s-178
70792_1
śālām paritanoti
[79] tree
uta amṛta asuḥ iti amati gṛhītasya bhaktam prayacchati
s-179
70793_1
uta amṛta asuḥ iti amati gṛhītasya bhaktam prayacchati
[80] tree
kuṣṭha liṅgābhiḥ navanīta miśreṇa a pratīhāram pralimpati
s-180
70794_1
kuṣṭha liṅgābhiḥ navanīta miśreṇa a pratīhāram pralimpati
[81] tree
lākṣā liṅgābhiḥ dugdhe phāṇṭān pāyayati
s-181
70795_1
lākṣā liṅgābhiḥ dugdhe phāṇṭān pāyayati
[82] tree
brahma jajñānam iti sūtikā ariṣṭakau prapādayati
s-182
70796_1
brahma jajñānam iti sūtikā ariṣṭakau prapādayati
[83] tree
mantha ācamana upasthānam ādityasya
s-183
70797_1
mantha ācamana upasthānam ādityasya
[84] tree
dive svāhā imam yavam iti caturaḥ uda pātre saṃpātān ānayati dvau pṛthivyām
s-184
70798_1
dive svāhā imam yavam iti caturaḥ uda pātre saṃpātān ānayati dvau pṛthivyām
[85] tree
tau pratyāhṛtya āplāvayati
s-185
70800_1
tau pratyāhṛtya āplāvayati
[86] tree
sa yave ca
s-186
70801_1
sa yave ca
[87] tree
uttareṇa yavam badhnāti
s-187
70801_2
uttareṇa yavam badhnāti
[88] tree
svasti dāḥ ye te panthānaḥ iti adhvānam dakṣiṇena prakrāmati
s-188
71464_1
svasti dāḥ ye te panthānaḥ iti adhvānam dakṣiṇena prakrāmati
[89] tree
vyudasyati asaṃkhyātāḥ śarkarāḥ
s-189
71465_1
vyudasyati asaṃkhyātāḥ śarkarāḥ
[90] tree
tṛṇāni chittvā upatiṣṭhate
s-190
71466_1
tṛṇāni chittvā upatiṣṭhate
[91] tree
āre amūḥ pāre pātam na ye enam pariṣīdanti
s-191
71467_1
āre amūḥ pāre pātam na ye enam pariṣīdanti
[92] tree
yat āyudham daṇḍena vyākhyātam
s-192
71467_2
yat āyudham daṇḍena vyākhyātam
[93] tree
diṣṭyā mukham vimāya saṃviśati
s-193
71468_1
diṣṭyā mukham vimāya saṃviśati
[94] tree
trīṇi padāni pramāya uttiṣṭhati tisraḥ diṣṭīḥ
s-194
71469_1
trīṇi padāni pramāya uttiṣṭhati tisraḥ diṣṭīḥ
[95] tree
pretam pādau iti avasasya
s-195
71471_1
pretam pādau iti avasasya
[96] tree
pāyayati
s-196
71472_1
pāyayati
[97] tree
upasthāḥ te iti trīṇi opya atikrāmati
s-197
71473_1
upasthāḥ te iti trīṇi opya atikrāmati
[98] tree
svasti mātre iti niśi upatiṣṭhate
s-198
71474_1
svasti mātre iti niśi upatiṣṭhate
[99] tree
indram aham iti paṇyam saṃpātavat utthāpayati
s-199
71475_1
indram aham iti paṇyam saṃpātavat utthāpayati
[100] tree
nimṛjya diś yuktābhyām doṣaḥ gāya pātam naḥ iti pañca anaḍudbhyaḥ yamaḥ mṛtyuḥ viśva jit śakadhūmam bhavāśarvau iti upadadhīta
s-200
71476_1
nimṛjya diś yuktābhyām doṣaḥ gāya pātam naḥ iti pañca anaḍudbhyaḥ yamaḥ mṛtyuḥ viśva jit śakadhūmam bhavāśarvau iti upadadhīta

Text viewDependency treesEdit as list