Sentence view
Universal Dependencies - Sanskrit - Vedic
Language | Sanskrit |
---|
Project | Vedic |
---|
Corpus Part | train |
---|
showing 101 - 200 of 21477 • previous • next
ghṛtam nastas
s-102
70712_1
ghṛtam nastas
pañca parvaṇā lalāṭam saṃstabhya japati amūḥ yāḥ iti
s-103
70713_1
pañca parvaṇā lalāṭam saṃstabhya japati amūḥ yāḥ iti
pañca parvaṇā pāṃsu sikatābhiḥ parikirati
s-104
70714_1
pañca parvaṇā pāṃsu sikatābhiḥ parikirati
arma kapālikām badhnāti
s-105
70715_1
arma kapālikām badhnāti
caturbhiḥ dūrvā agraiḥ dadhi palalam pāyayati
s-107
70717_1
caturbhiḥ dūrvā agraiḥ dadhi palalam pāyayati
anu sūryam iti mantra uktasya loma miśram ācamayati pṛṣṭhe ca ānīya
s-108
70718_1
anu sūryam iti mantra uktasya loma miśram ācamayati pṛṣṭhe ca ānīya
śaṅkudhānam carmaṇi āsīnāya dugdhe saṃpātavantam badhnāti pāyayati
s-109
70720_1
śaṅkudhānam carmaṇi āsīnāya dugdhe saṃpātavantam badhnāti pāyayati
haridrā odana bhuktam ucchiṣṭān ucchiṣṭena ā prapadāt pralipya mantra uktān adhas talpe harita sūtreṇa savya jaṅghāsu baddhvā avasnāpayati
s-111
70722_1
haridrā odana bhuktam ucchiṣṭān ucchiṣṭena ā prapadāt pralipya mantra uktān adhas talpe harita sūtreṇa savya jaṅghāsu baddhvā avasnāpayati
vadataḥ upasthāpayati
s-113
70724_1
vadataḥ upasthāpayati
kroḍa lomāni jatunā saṃdihya jātarūpeṇa apidhāpya
s-114
70725_1
kroḍa lomāni jatunā saṃdihya jātarūpeṇa apidhāpya
naktaṃjātā suparṇaḥ jātaḥ iti mantra uktam śakṛdā ā lohitam praghṛṣya ālimpati palitāni ācchidya
s-115
70726_1
naktaṃjātā suparṇaḥ jātaḥ iti mantra uktam śakṛdā ā lohitam praghṛṣya ālimpati palitāni ācchidya
mārutāni apihitaḥ
s-116
70728_1
mārutāni apihitaḥ
yat agniḥ iti paraśum japan tāpayati kvāthayati avasiñcati
s-117
70729_1
yat agniḥ iti paraśum japan tāpayati kvāthayati avasiñcati
upa prāgāt iti
s-118
70730_1
upa prāgāt iti
udvijamānasya śukla prasūnasya vīriṇasya catasṛṇām iṣīkāṇām ubhayatas pratyuṣṭam badhnāti
s-119
70730_2
udvijamānasya śukla prasūnasya vīriṇasya catasṛṇām iṣīkāṇām ubhayatas pratyuṣṭam badhnāti
tri vidagdham kāṇḍa maṇim
s-120
70731_1
tri vidagdham kāṇḍa maṇim
ulmuke svastyādyam
s-121
70732_1
ulmuke svastyādyam
mātṛnāmnoḥ sarva surabhi cūrṇāni anvaktāni hutvā śeṣeṇa pralimpati
s-122
70733_1
mātṛnāmnoḥ sarva surabhi cūrṇāni anvaktāni hutvā śeṣeṇa pralimpati
catuṣpathe ca śirasi darbha iṇḍve aṅgāra kapāle anvaktāni
s-123
70734_1
catuṣpathe ca śirasi darbha iṇḍve aṅgāra kapāle anvaktāni
titauni pratīpam gāhamānaḥ vapati
s-124
70735_1
titauni pratīpam gāhamānaḥ vapati
itaraḥ avasiñcati paścāt
s-125
70735_2
itaraḥ avasiñcati paścāt
āma pātre opya āsicya mauñje tri pāde vayaḥ niveśane prabadhnāti
s-126
70736_1
āma pātre opya āsicya mauñje tri pāde vayaḥ niveśane prabadhnāti
agha dviṣṭā śam naḥ devī varaṇaḥ pippalī vidradhasya yāḥ babhravaḥ iti
s-127
70737_1
agha dviṣṭā śam naḥ devī varaṇaḥ pippalī vidradhasya yāḥ babhravaḥ iti
upottamena palāśasya catur aṅgulena ālimpati
s-128
70738_1
upottamena palāśasya catur aṅgulena ālimpati
prathamena mantra uktam badhnāti
s-129
70739_1
prathamena mantra uktam badhnāti
dvitīyena mantra uktasya saṃpātavatā anulimpati
s-130
70740_1
dvitīyena mantra uktasya saṃpātavatā anulimpati
tṛtīyena mantra uktam badhnāti
s-131
70741_1
tṛtīyena mantra uktam badhnāti
caturthena āśayati
s-132
70742_1
caturthena āśayati
pañcamena varuṇa gṛhītasya mūrdhni saṃpātān ānayati
s-133
70743_1
pañcamena varuṇa gṛhītasya mūrdhni saṃpātān ānayati
uttamena śākalam
s-134
70744_1
uttamena śākalam
udagātām iti āplāvayati bahis
s-135
70745_1
udagātām iti āplāvayati bahis
apa iyam iti vyucchantyām
s-136
70746_1
apa iyam iti vyucchantyām
babhroḥ iti mantra uktam
s-137
70747_1
babhroḥ iti mantra uktam
ākṛti loṣṭa valmīkau parilikhya jīvakoṣaṇyām utsīvya badhnāti
s-138
70747_2
ākṛti loṣṭa valmīkau parilikhya jīvakoṣaṇyām utsīvya badhnāti
namaḥ te lāṅgalebhyaḥ iti sīra yogam adhiśiras avasiñcati
s-139
70748_1
namaḥ te lāṅgalebhyaḥ iti sīra yogam adhiśiras avasiñcati
namaḥ sanisrasa akṣebhyaḥ iti śūnya śālāyām apsu saṃpātān ānayati uttaram jarat khāte sa śālā tṛṇe
s-140
70749_1
namaḥ sanisrasa akṣebhyaḥ iti śūnya śālāyām apsu saṃpātān ānayati uttaram jarat khāte sa śālā tṛṇe
tasmin ācamayati āplāvayati
s-141
70751_1
tasmin ācamayati āplāvayati
daśavṛkṣaḥ iti śākalaḥ
s-142
70752_1
daśavṛkṣaḥ iti śākalaḥ
daśa suhṛdaḥ japantaḥ abhimṛśanti
s-143
70753_1
daśa suhṛdaḥ japantaḥ abhimṛśanti
kṣetriyāt tvā iti catuṣpathe kāmpīla śakalaiḥ parvasu baddhvā piñjūlībhiḥ āplāvayati
s-144
70754_1
kṣetriyāt tvā iti catuṣpathe kāmpīla śakalaiḥ parvasu baddhvā piñjūlībhiḥ āplāvayati
pārthivasya iti udyati pṛṣṭha saṃhitau upaveśayati
s-146
70756_1
pārthivasya iti udyati pṛṣṭha saṃhitau upaveśayati
prāc mukham vyādhitam pratyak mukham a vyādhitam śākhāsu upaveśya vaitase camase upamanthanībhyām tṛṣṇā gṛhītasya śirasi mantham upamathya a tṛṣitāya prayacchati
s-147
70757_1
prāc mukham vyādhitam pratyak mukham a vyādhitam śākhāsu upaveśya vaitase camase upamanthanībhyām tṛṣṇā gṛhītasya śirasi mantham upamathya a tṛṣitāya prayacchati
tasmin tṛṣṇām saṃnayati
s-148
70758_1
tasmin tṛṣṇām saṃnayati
uddhṛtam udakam pāyayati
s-149
70759_1
uddhṛtam udakam pāyayati
sa vāsinau iti mantra uktam
s-150
70760_1
sa vāsinau iti mantra uktam
indrasya yā mahī iti khalvaṅgān alāṇḍūn hananān ghṛta miśrān juhoti
s-151
70761_1
indrasya yā mahī iti khalvaṅgān alāṇḍūn hananān ghṛta miśrān juhoti
bālān kalmāṣe kāṇḍe savyam pariveṣṭya sambhinatti pratapati ādadhāti
s-152
70762_1
bālān kalmāṣe kāṇḍe savyam pariveṣṭya sambhinatti pratapati ādadhāti
savyena dakṣiṇāmukhaḥ pāṃsūn upamathya parikirati
s-154
70765_1
savyena dakṣiṇāmukhaḥ pāṃsūn upamathya parikirati
udyan ādityaḥ iti udyati go nāma iti āha
s-157
70768_1
udyan ādityaḥ iti udyati go nāma iti āha
sūkta ante te hatāḥ iti
s-159
70769_1
sūkta ante te hatāḥ iti
darbhaiḥ abhyasyati madhyandine ca pratīcīm aparāhṇe
s-160
70770_1
darbhaiḥ abhyasyati madhyandine ca pratīcīm aparāhṇe
bāla stukām ācchidya khalva ādīni
s-161
70773_1
bāla stukām ācchidya khalva ādīni
akṣībhyām te iti vībarham
s-162
70774_1
akṣībhyām te iti vībarham
uda pātreṇa saṃpātavatā avasiñcati
s-163
70775_1
uda pātreṇa saṃpātavatā avasiñcati
hariṇasya iti bandhana pāyana ācamana śaṅkudhāna jvālena avanakṣatre avasiñcati
s-164
70776_1
hariṇasya iti bandhana pāyana ācamana śaṅkudhāna jvālena avanakṣatre avasiñcati
amita mātrāyāḥ sakṛt gṛhītān yavān āvapati
s-165
70777_1
amita mātrāyāḥ sakṛt gṛhītān yavān āvapati
bhaktam prayacchati
s-166
70778_1
bhaktam prayacchati
muñcāmi tvā iti grāmye pūti śapharībhiḥ odanam
s-167
70779_1
muñcāmi tvā iti grāmye pūti śapharībhiḥ odanam
araṇye tila śaṇa gomaya śāntā jvālena avanakṣatre avasiñcati
s-168
70780_1
araṇye tila śaṇa gomaya śāntā jvālena avanakṣatre avasiñcati
mṛgāraiḥ muñca iti āplāvayati
s-169
70781_1
mṛgāraiḥ muñca iti āplāvayati
brāhmaṇaḥ jajñe iti takṣakāya añjalim kṛtvā japan ācamayati abhyukṣati
s-170
70782_1
brāhmaṇaḥ jajñe iti takṣakāya añjalim kṛtvā japan ācamayati abhyukṣati
kṛmuka śakalam saṃkṣudya dūrśa jarat ajina avakara jvālena
s-171
70783_1
kṛmuka śakalam saṃkṣudya dūrśa jarat ajina avakara jvālena
saṃpātavati uda pātre ūrdhva phalābhyām digdhābhyām mantham upamathya rayidhāraṇapiṇḍān anvṛcam prakīrya chardayate
s-172
70784_1
saṃpātavati uda pātre ūrdhva phalābhyām digdhābhyām mantham upamathya rayidhāraṇapiṇḍān anvṛcam prakīrya chardayate
haridrām sarpiṣi pāyayati
s-173
70785_1
haridrām sarpiṣi pāyayati
pṛṣātakam pāyayati abhyanakti
s-174
70787_1
pṛṣātakam pāyayati abhyanakti
āpaśyati iti sadaṃpuṣpā maṇim badhnāti
s-175
70788_1
āpaśyati iti sadaṃpuṣpā maṇim badhnāti
bhavāśarvau iti sapta kāmpīla puṭān apām pūrṇān saṃpātavataḥ kṛtvā dakṣiṇena avasicya paścāt apavidhyati
s-176
70789_1
bhavāśarvau iti sapta kāmpīla puṭān apām pūrṇān saṃpātavataḥ kṛtvā dakṣiṇena avasicya paścāt apavidhyati
tvayā pūrṇam iti kośena śamī cūrṇāni bhakte alaṃkāre
s-177
70790_1
tvayā pūrṇam iti kośena śamī cūrṇāni bhakte alaṃkāre
śālām paritanoti
s-178
70792_1
śālām paritanoti
uta amṛta asuḥ iti amati gṛhītasya bhaktam prayacchati
s-179
70793_1
uta amṛta asuḥ iti amati gṛhītasya bhaktam prayacchati
kuṣṭha liṅgābhiḥ navanīta miśreṇa a pratīhāram pralimpati
s-180
70794_1
kuṣṭha liṅgābhiḥ navanīta miśreṇa a pratīhāram pralimpati
lākṣā liṅgābhiḥ dugdhe phāṇṭān pāyayati
s-181
70795_1
lākṣā liṅgābhiḥ dugdhe phāṇṭān pāyayati
brahma jajñānam iti sūtikā ariṣṭakau prapādayati
s-182
70796_1
brahma jajñānam iti sūtikā ariṣṭakau prapādayati
mantha ācamana upasthānam ādityasya
s-183
70797_1
mantha ācamana upasthānam ādityasya
dive svāhā imam yavam iti caturaḥ uda pātre saṃpātān ānayati dvau pṛthivyām
s-184
70798_1
dive svāhā imam yavam iti caturaḥ uda pātre saṃpātān ānayati dvau pṛthivyām
tau pratyāhṛtya āplāvayati
s-185
70800_1
tau pratyāhṛtya āplāvayati
uttareṇa yavam badhnāti
s-187
70801_2
uttareṇa yavam badhnāti
svasti dāḥ ye te panthānaḥ iti adhvānam dakṣiṇena prakrāmati
s-188
71464_1
svasti dāḥ ye te panthānaḥ iti adhvānam dakṣiṇena prakrāmati
vyudasyati asaṃkhyātāḥ śarkarāḥ
s-189
71465_1
vyudasyati asaṃkhyātāḥ śarkarāḥ
tṛṇāni chittvā upatiṣṭhate
s-190
71466_1
tṛṇāni chittvā upatiṣṭhate
āre amūḥ pāre pātam na ye enam pariṣīdanti
s-191
71467_1
āre amūḥ pāre pātam na ye enam pariṣīdanti
yat āyudham daṇḍena vyākhyātam
s-192
71467_2
yat āyudham daṇḍena vyākhyātam
diṣṭyā mukham vimāya saṃviśati
s-193
71468_1
diṣṭyā mukham vimāya saṃviśati
trīṇi padāni pramāya uttiṣṭhati tisraḥ diṣṭīḥ
s-194
71469_1
trīṇi padāni pramāya uttiṣṭhati tisraḥ diṣṭīḥ
pretam pādau iti avasasya
s-195
71471_1
pretam pādau iti avasasya
upasthāḥ te iti trīṇi opya atikrāmati
s-197
71473_1
upasthāḥ te iti trīṇi opya atikrāmati
svasti mātre iti niśi upatiṣṭhate
s-198
71474_1
svasti mātre iti niśi upatiṣṭhate
indram aham iti paṇyam saṃpātavat utthāpayati
s-199
71475_1
indram aham iti paṇyam saṃpātavat utthāpayati
nimṛjya diś yuktābhyām doṣaḥ gāya pātam naḥ iti pañca anaḍudbhyaḥ yamaḥ mṛtyuḥ viśva jit śakadhūmam bhavāśarvau iti upadadhīta
s-200
71476_1
nimṛjya diś yuktābhyām doṣaḥ gāya pātam naḥ iti pañca anaḍudbhyaḥ yamaḥ mṛtyuḥ viśva jit śakadhūmam bhavāśarvau iti upadadhīta
Text view • Dependency trees • Edit as list